SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ | , विचार- 15| जावं च णं से जीवे सया समियं जाव परिणमति तावं च णं से जीवे सया आरंभइ सारंभइ समारंभइ आरंभे वट्टइ सारंभे वट्टइ समारंभे रत्नाकरः। वट्टइ आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं बहूणं भूयाणं बहूणं जीवाणं Jial बहूणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टइ, से तेणटेणं मंडियपुत्ता ! एवं वुच्चइ जावं च णं से जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । जीवेणं भंते ! सया समियं णो एयइ जाव नो तं तं भावं परिणमइ ? हंता मंडियपुत्ता ! जीवेणं सया समियं जाव नो परिणमति । जावं च णं भंते ! से ||२७७॥ जीवे नो एयति जाव नो तं तं भावं परिणमेति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? हंता जाव भवति, से केणद्वेणं भंते ! जाव भवति ? मंडियपुत्ता ! जावं च णं से जीवे सया समियं णो एयइ जाव णो परिणमति तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टइ नो सारंभे वट्टइ नो समारंभे वट्टइ अणारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवट्टमाणे बहूणं पाणाणं बहूणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं अदुक्खावणयाए जाव अपरियावणाए वट्टइ । इति । वृत्तिर्यथा- 'जीवेणं' इत्यादि इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् । 'सदा' नित्यं 'समियं' ति सप्रमाणं 'एयइ' त्ति एजते-कम्पते 'एज़ कम्पने' इति वचनात् 'वेयइ' ति व्येजते-विविधं कम्पते 'चलइ' त्ति स्थानान्तरं गच्छति 'फंदइ' त्ति स्पन्दते-किञ्चिच्चलति — स्पन्दि किञ्चिच्चलने' इति वचनात् । अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्यो 'घट्टइ' त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्भइ' त्ति क्षुभ्यति पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा 'उदीरइ' त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा । शेषक्रियाभेदसङ्ग्रहार्थमाह-' तं तं भावं परिणमइ' त्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनादिकपरिणाम यातीत्यर्थः । एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । 'तस्य जीवस्स अंते' ति मरणान्ते ' अंतकिरिय' ति सकलकर्मक्षयरूपा 'आरंभइ' त्ति आरभते पृथिव्यादीनुपद्रवयति । 'सारंभइ' त्ति संरभते तेषु विनाशसङ्कल्यं करोति । 'समारभइ' त्ति समारभते तानेव परितापयति । आह च-" संकप्पो संरंभो, परितापकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं विसुद्धाणं ॥” इदं च क्रियाक्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः 12७७||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy