SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ रत्नाकर: विचार- || इत्यनान्तरम्, जीवाजीवयोः यस्य द्रव्यस्य गतिस्थित्यवगाहनादि अहवा सर्वधर्मा आज्ञाग्राह्या हेतुग्राह्याच, ते रोचते-सद्दहति दसप्पगारो वा खमादिसमणधम्मो तस्स णं बहूणि सीलव्वय० सील-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो य, वयाणि पंचाणुव्वयाणि, 'गुण' त्ति तिण्णि गुणव्वयाणि, पोसहो चउव्विहो आहारपोसहो, सरीरसक्कारपोसहो, अव्वावारपोसहो, बंभचेरपोसहो ।'णो सम्म पट्टवियाई' णो सक्कारो पडिसेयो ' णो सम्म' यथोक्तं ' पट्ठवियाई' ति प्रस्थापितानि आत्मनि यथा प्रतिमा प्रस्थापिता देवकुले प्रतिपत्तिः प्रतिमानां वा 'पडिमा दंसणसावगो' त्ति पढमा पडिमा १ । अहावरा दोच्चा-अथेत्यानन्तर्ये अपरा-अन्या सामाइयं ||२१७|| देसाक्गासियं ' णो सम्म' यथोक्तं ण सक्केति काएण तिविहेणावि करणेन काएण दुक्खं अणुपालिज्जति तेण कायग्रहणं, दोच्चा पडिमा २ । चतुर्दशी अट्ठमी उद्दिवा-अमावासा पडिपुण्णं आहारादि ४ तच्चा पडिमा ३ । यद्दिवसं उववासो तद्दिवसं रत्तिं पडिमं पडिवज्जति तं ण सक्केति चउत्था पडिमा ४ । पडिमंपि अणुपालेति असिणाणते ण ण्हाहिति पंचमासे वियडभोजी-प्रकाशभोजी दिवसतो भुंजति न रात्रौ पंचवि मासे मउलिकडो-साडगस्स दोवि अंचलाओ हेट्ठा करेति कच्छं ण बंधति जाव पडिमा पंचमासिया ण समप्पेति तावद्दिवसो बंभयारी रत्तिं परिमाणं करेति दो तिण्णि य, पोसहिओ रतिपि बंभचारी' से ' त्ति णिद्देसे जो हेट्ठा भणितो इग्लक्षणेन एतारूवेण अह दिवसो कहं एगाहं स तं पडिवण्णो कालगतो य संजमं वा गेण्हेज्जा एतेणेगाहं वा दुयाहं वा इयरहा संपुण्णा पंचमासा अणुपालेयव्वा एवं जहा भणिया 'एस' त्ति पंचमासिया अहासुत्ता-जहासुत्ते भणिया कप्पेति-मज्जाया यथातथ्यो मग्गो १ णाणादी ३ ael जहामग्गो ण विराहिज्जति सम्मं अट्टदुहट्टाणि ण चिंतेति स्पृष्टा-फासिता पालिता-रक्खिता सोभिता-ण भग्गा तीरिता-अंतं नीता किट्टिता कीर्तिता आयरियाणं कहिता आराधिता ण विराहिता आणा-सुअं तदुपदेसेण अण्णेहिं पालितं पालेइ अणुपालेइ भवति होति पंचमा ५ । रातोवरातंति रतिंदिया य रत्तीए उवरमो दिवसे सच्चित्तं उदगं कंदादि वा अपरिण्णाता अपच्चक्खाता आहारेति अपोसहितो, छट्ठा पडिमा ६ । आरंभकरणे कारावणे वा णिउञ्जति जं से कम्मं तं करेति सयं परेणवि कारवेति अणुमोयति अ पोसहितो पोसहिए अणुमोयति केवलं सच्चितं णाहारेति उदगफलादि, सत्तमा पडिमा ७ । आरंभं सयं ण करेति किसिवाणिज्जादि पेस्सा-भयगा तेहिं करावेति अट्ठमा leol पडिमा ८ । णवमासियाए अप्पणा परेणवि ण करेतिवि ण कारवेतिवि । जं पुण तं णिमित्तं कोइ उवक्खडेति तं भुंजइ नवमा पडिमा |२१७॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy