SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ महा निशीव- . विचाराः 48 सातवेण अदुज्मणविराह बवाहनोखंड विचार अथ श्रीमहानिशीथविचारा लिख्यन्तेरत्नाकरःनि तत्र च समुदायीकृतसकलपापप्रकृतिभ्योऽप्यसङ्ख्यातगुणं व्रतसंयमखंडनोत्सूत्रभाषणादरणोपेक्षणोद्भवं पापमित्यभिप्रायो लिख्यते दुष्पडिक्कंताणं निययकम्माणं ण अवेइयाणं मोक्खो घोरतवेणं अज्झोसियाणं वा, अणुसमयं बंधए, कम्म नत्थि अबंधो उ पाणिणो मोत्तुं सिद्धे अजोगी य सेलेसीसंठिए तहा, सुहं सुहझवसाएणं असुहं दुट्ठज्झवसायाओ, तिव्वयरं तिव्वयरेण मंद मंदेण वा संचिण्णे, सव्वेसि पावकम्माणं एगीभूयाण जत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारित्तखंडणविराहणे उस्सुत्तमग्गपन्नवणपवत्तणआयर1129011 णोवेक्खणेण य समज्जिणेइ अपरिमाणगुरुतुंगा, महया घणनिरंतरा, पावरासी खयं गच्छे, जहा तं सव्वोवाएहिमायरे ।। आसवदारे निलंभित्ता, अप्पमादी भवे जया । बंधे सप्पं बहुं वेदे, जह सम्मत्तं सुनिम्मलं ॥ १॥ आसवदारे निरुभित्ता, आणं नो खंडए जया । दंसणनाणचरित्तेसु, उज्जुतो य दढं भवे ।। २ ।। तया वेए खणं बंधे, पोराणं च सव्वं खवे । अणुइण्णमवि उइरित्ता, निज्जियघोरपरीसहो ॥३॥आसवदारे निलंभित्ता, सव्वासायणज्जिओ। सज्झायज्झाणजोगेसुं, धीरवीरतवे रओ॥ ४ ॥ इति श्रीमहानिशीथद्वितीयाध्ययन ८ पत्रे ॥१॥ मैथुनसेवी साधुः सर्वथाऽवन्द्यः । यस्तु तं वन्दते सोऽप्यनन्तसंसारी, इत्यक्षराणि लिख्यन्ते से भयवं ! जे णं केई साहू वा साहूणी वा मेहुणमासेवेज्जा से णं वंदेज्जा ? गोयमा ! जे णं साहू वा साहुणी वा मेहुणं सयमेव अप्पणा सेवेज्ज वा परेहिं उवइसेत्तुं सेवाविज्जा वा सेविज्जमाणं समणुजाणिज्जा वा जे दिव्वं वा माणुसं वा तिरिक्खजोणियं वा जाव णं करकम्माइं सचित्ताचित्तवत्थुविसयं वा विविहज्झवसाएण कारिमाकारिमोवगरणेण मणसा वा वयसा वा काएणं से णं समणे वा समणी वा दुरंतपंतलक्खणे अदट्ठव्वे अमग्गसामायारी महापावकम्मे णो णं वंदिज्जा णो णं वंदावेज्जा णो णं वंदिज्जमाणं समणुजाणेज्जा तिविहं तिविहेणं जाव णं विसोहिकालं ति । से भयवं ! जे वंदेज्जा से किं लभेज्जा ? गोयमा ! जे तं वंदेज्जा से अट्ठारसण्हं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुज्जा, जे णं तित्थयरादीणं आसायणं कुज्जा से णं अज्झवसायं पडुच्च जाव णं अणंतसंसारियत्तं लभेज्जा विप्पहिज्जित्थियं सम्मं सव्वहा मेहुणं पि य । इति श्रीमहानिशीथद्वितीयाध्ययने १३ पत्रे ॥ २॥ स ||2901
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy