SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ छेदग्रन्थविचाराः निशीयविचाराः विचार-® 'जतयो' त्ति साहवो तं तेसिं न कप्पए, झसिरदोषत्वात् । शिष्य आह-किं झुसिरं कइविहं ? वा के वा तत्थ दोसा ? आचार्य आहरत्नाकरः। झुसिरं-पोल्लं जीवाश्रयस्थानमित्यर्थः । तं इमं पंचविहं पोत्थगपणगं तणपणगं, पणगशब्दः प्रत्येकं योज्यः । दूसं-वस्थं तत्थ दो भेदाअपडिलेहपणगं दुप्पडिलेहपणगं च चम्मपणगं च पंचमं (॥४॥) इमं पोत्थगपणगं । 'गंडी' गाहा-दीहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीपोत्थगो १, अंते तणुओ मझे पिहलो अप्पबाहल्लो कच्छभी २, चउरंगुलो दीहो वा वृत्ताकृती मुट्ठीपोत्थगो अहवा चउरंगुलदीहो चउरंसो मुट्ठिपोत्थगो ३, दुगाइफलगा संपुडं ४, दीहो हस्सो वा पिहुलो अप्पबाहल्लो छेवाडी । अहवा तणुपत्तेहिं उस्सीओ छेवाडी ५ ।' ||२०४|| राउल' गाहा-कंगुपलालं स मगाइया रन्नतणा (॥५॥) 'अप्पडि' गाहा, एगबहुकमेगरगा तूली अक्कडोड्डगाइतूलभरिया वा तूली १ पूयादिपुन्नं सिरोवहाणमुवहाणगं २ तस्सोपरि गंडपदेसे जा दिज्जति सा गंडुवधाणिगा ३ जाणुकोप्परादिसु जा दिज्जति सा आलिंगणी ४ चम्मवत्थकतं वा वट्टपूयादिपुन्नं विवसणं मसूरगो ५ । इमं दुष्पडिलेहियपणगं (॥६॥) 'पल्हवि' गाहा, पल्हवी गयत्थरणी जो य वदुत्थरगादिसूयिमाणभेदा मट्ठरोमा अभ्युत्तरोमा वा ते सव्वे एत्य निवयंति १ । कोयविगो वरक्कातो जे अन्ने वावि भेदा विउलरोमा कंबलगादि ते सव्वे एत्थ निवयंति २ पावारगो पुल्लपडवत्तिगाइ अत्थुरणं पाउरणं वा ३ अकत्तियउन्नाए नवयं कज्जत्ति ४ धोयपुत्ती दाढीयाली विरलियादिभूरिभेदा सव्वे एत्थ निवतंति (॥७॥) ' अथ एल, ' गाहा, अथवा बितियाएसेण पच्छद्धगहियं चम्मपणगं (1॥८॥) इयाणि झुसिरदोसा भणंति, तत्थ पढम पोत्यगे इमा दारगाहा-' पोत्थग' गाहा, ' झसिरो' त्ति पोत्थगो णय घेत्तव्यो जिणेहि तत्थ बहुजीवोवघातो दिवो इमो दि£तो-वग्गुरा अस्य व्याख्या-चउरंगिणी सेणा हत्थी १ अस्सा २ रहा ३ पाइक्का ४ स एव वागुरा, तया परिवृत्तः आहेडगारूढेहि समंताद्वेष्टित इत्यर्थः । अवि तत्थ मिगो छुट्टेज्ज न य पोत्थगपत्तंतरट्ठिया जीवा छुटेज्जा' लेवि' ति सउणो पक्खी सो मच्छिगादी सो खीरे पडितो चिक्कणे वा अनंतरं खउरे अन्नत्थ वा अवस्त्रावणादिचिक्कणलेवे पडितो पलायेन्नश्यतीत्यर्थः, न च पुस्तकपत्रान्तरजालेत्ति (॥१०॥) 'सिद्धत्थग' गाहा, सिद्धत्थगादि जेण जालेण घिप्पंति तं सिद्धत्थगजालं अवि तत्थ मच्छो न घेप्पज्ज नय पोत्थगे जीवा ण घेप्पिज्जा।' चक्के तिलावि' ति तिलपीलगचक्के तिला कीडगा वा छुट्टेज्जा न य पोत्थगे जीवा (॥११॥) 'लेहिय' त्ति । अस्य व्याख्या-' यदि तेसिं' गाहा-' तत्थ गयाणं' ति कुंथुमादि जोणिगाणं जहा तिलेसु पीलिज्जतेसु तेसु तेल्लं णीती 1120४||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy