SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ विचाररत्नाकरः कि 11१९८॥ इमे गुणा 'छप्पइ' गाहा, व्याख्या-कप्पासिए छप्पइया न संभवंति इयरहा बहू भवंति, 'पणग' उल्ली अंतो उन्नि पाउणिज्जमाणं 6 छेदग्रन्थमलीमसं तत्थ मलीमसे उल्ली भवति, सा य विहिपरिभोगेण रक्खिया भवइ, बाहि खोमिएण विभूसा भवइ सावि उज्झिया य विचाराः . निशीथपरिहरिया भवति, वत्थं मलक्खमं न कंबली, मलीमसा य कंबली दुग्गंधा, साऽवि उज्झायणापरिहरिया भवइ, पडिगब्मा कंबलीइ विचाराः सीयत्ताणं कयं हवइ, एएहि कारणेहि बहिं न पंगुरिज्जा ॥ इति श्रीनिशीथभाष्यचूर्णी प्रथमोद्देशके ॥१॥ अथ साधुभिरुत्सर्गतः प्रासुकोदकेनापि हस्तपादमुखादिक्षालनं न कर्त्तव्यम् । अपवादतश्च यथा यत्कर्त्तव्यं तत्किञ्चिल्लिख्यते जे लहुसएण सीतोदगवियडेण वा उसिणोदगवियडेण वा हत्याणि वा दंताणि वा णहाणि वा उच्छोलेज वा पच्छोलेज्ज वा उछोलेंतं वा पछोलेतं वा सातिज्जइत्ति । एतद्भाष्यं यथा-तिण्णि पसई उ लहुगं, विगडं पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सव्वे य नायव्वा ॥१॥ आइण्णमणाइण्णा, दुविहा देसंमि होंति नायव्वा । आइण्णावि य दुविहा, निक्कारणओ य कारणओ ॥ २ ॥ भत्तामासे लेवे, कारण निक्कारणे य विवरीयं । मणिबंधाउ करेसुं, जत्तियामेत्तं तु लेवेणं ॥ ३ ॥ एवं खलु आइण्णं, तब्दिवरीयं भवे अणाइण्णं । चलणादि जावसिरं, सव्वंमी होंति णायव्वा ॥ ४ ॥ मुहनयणचलणदंता, कक्खसिराबाहुबत्थिदेसा य । परिदाहदुगंछावत्तियं च उच्छोलणा देसे ॥५॥ एतच्चूर्णियथा-'जे भिक्खू लहुसएण सीओदगेण' इत्यादि लहुकं-स्तोकं यावत्तिण्णि पसती सीतोदगं-सीतलं उसिणोदगं-उण्हं वियडं-ववगयजीवं एत्थ सीओदगवियडेहि सपडिवक्खेहिं चउभंगा सुत्ते य पढमततिया भंगा गहिया दो हत्था हत्थाणि वा दो पादा पादाणि वा बत्तीसं दंता दंताणि वा आसए पोसए य अण्णे य इंदियमुहा मुहाणि वा उछोलणंधोवणं तं पुण देसे सव्वे य णिज्जुतिवित्थरो इमो । 'तिण्णि पसती तु' गाहा, गतार्था ' आइण्णं' गाहा, देसे उछोलणा दुविहा आइण्णा अणाइण्णा य साधुभिराचर्यते या सा आचीर्णा इतरा-तद्विपरीता, आइण्णा दुविहा कारणे णिक्कारणे य, जा कारणे सा दुविहा ॥ २ ॥'भत्तामासे लेवे' गाहा, तत्थ भत्तामासे मणिबन्धाउ करेसु त्ति असणलेवाडेण हत्था लेवाडिया ते मणिबन्धातो जाव धोवति एसा भत्तामासे इमा लेवे 'जत्तियमेत्तं तु लेवेणं' असज्झति य मुत्तपुरीसादिणा जत्तियसरीरावयवेण चलणादिगात्तं लेवाडितं 11१९८॥ तस्स तत्तियमेत्तं धोवइ एसा कारणओ, णिक्कारणे तबिवरीयं ति । ३ ।' एवं खलु आइण्णं' गाहा, भत्तामासे लेवे य इमं आइण्णं
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy