SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ विचार- Ias लोहाकरिकस्तस्मिन्, राज्ञा परिभूतोऽहमिति सोऽमात्यदत्तबुद्धिर्लाहप्रतिषेधं करोति, ततस्ते त्रुटितलोहोपकरणा वज्रादिभिग्रहणं कुर्वन्ति रत्नाकर लोहस्य, चशब्दात्कनकादिभिरितरे वज्राकरिकादयः ॥ ११॥ एवं चरणंमि ठिओ, करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं, हवइ उ चरणं महिड्डीयं ॥ १२ ॥ एवं तदनेन कारणेन चरणं महर्द्धिकम् ॥ १२ ॥ इति श्रीओघनियुक्तिसूत्रवृत्तौ ॥ १४ ॥ पौरुष्यनन्तरं प्रातर्यावत्साधूनां जल्पनमनुचितं महादोषनिदानम् । तथा हि आउ १ ज्जोवण २ वणिए ३, अगणि ४ कुडंबी ५ कुकम्म ६ कुम्मरिए ७ । तेणे ८ मालागारे ९, उब्भामग १० पंथिए ११ 11१९३॥ जंते १२ ॥ २६५ ।। पौरुष्यनन्तरप्रातर्यावत्साधूनां बाढं वदतामेते दोषा द्वादश भवन्ति-शब्दं श्रुत्वा लोको बुध्यते विबुद्धः सन्नप्काययन्त्राणि योजयन्ते, वाहनानि सज्जयन्ते, तथा जलार्थं योषितो यान्ति १, 'जोवणं' धान्यप्रकरस्तदर्थं लोको याति, लाटदेशे जोवणं घान्यनिकरः कथ्यते २, ' वणिय' त्ति वणिजो विभातमिति कृत्वा व्रजन्ति ३, 'अगणि' त्ति लोहकारैः शालादिष्वग्निः प्रज्वाल्यते ४, कुटुंबिनः स्वकर्मणि लगन्ति ५, कुत्सितं कर्म येषां ते कुकर्माणो-मात्सिकाः ६, कुत्सितमारा:-सौकरिकास्तेषां विबोधो भवेत् ७, रात्रौ पूत्कारादिना स्तेनकानां बोधः ८, मालाकारा-मालिकास्तेषां बोधः ९, उद्घामकाः-पारदारिका विबुध्यन्ते १०, पथिका विबुध्यन्ते ११, यान्त्रिका विबुद्धाः सन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः १२, एते द्वादश दोषाः स्युस्तहि कथं कार्यम् ? यथाऽऽगमे उक्तमस्ति, यथा एका वृद्धा hol स्त्री पतितदन्ता तस्या भोजनार्थं लपनश्रीः क्रियते, शब्दादिरहितं यथा तया भोजनं विधीयते तथाऽत्रापि परश्रावणं विना (यदा परश्रावणं) कृतं विलोक्यते तदा किं क्रियते तत्राप्येष आगमोक्तो दृष्टान्तः यथा-सबद्धः कूपो वहन् केनापि न ज्ञायते तद्ज्ञप्त्यर्थं षट्को विधीयते तथा मुख्यप्रतिक्रामयिताऽधिकारे २ तथा तथा बाढस्वरेण सूत्रमुच्चरति । इति श्री ओघनियुक्तिसूत्रवृत्तौ ॥ १५ ॥ ननु ये केचित् केवलिशरीराज्जीवविराधना न भवतीति वदन्ति ते स्वमतस्थापनायालपन्ति-केवली हि अचित्तवाय्वादिवत्येव प्रदेशे चलति निषीदति मेषोन्मेषादिकं करोति, ततस्तस्य विराधनासम्भव एव नास्ति इति, एतच्चानागमिकं कुत्राप्येवमनुक्तत्वात् अयौक्तिकं च, यदि केवलिनो विराधनासम्भव एव नास्ति तर्हि केवली कुतः प्रत्युपेक्षणादिकं करोति ? कथं वा तदुपकरणे जन्तुसन्ततिसम्भवः ? किं वा तामृते प्रत्युपेक्षणप्रयोजनम् ? किं च प्रत्युपेक्षणं कुर्वतः केवलिनो वायुकायविराधना सम्भवत्येव । केवलिप्रत्युपेक्षणाक्षराणि चेमानि १९३।
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy