SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनविचाराः विचार-10 तदायत्तो भवति सोऽपि त्याज्य एव, इति तु प्राक् स्थानाङ्गे पञ्चभिः कारणैरुक्तमेव, परं सर्वथा उत्सूत्रभाषिणा सङ्घबाह्येन सहास्तां रत्नाकरः मण्डल्यादिको व्यवहारः, कथानिमन्त्रणमपि तेन सह न कर्त्तव्यम्, इत्यस्मिन्नर्थे सदृष्टान्तं तेन सह द्वादशविधं सम्भोगवर्जनं लिख्यते अन्नया नवमे पुव्वे पच्चक्खाणे साहूणं जावज्जीवाए तिविहं तिविहेणं पाणाइवायं पच्चक्खामि एवं पच्चक्खाणं भणिज्जइ ताहे सो भणइ-अवसिद्धं नो होइ एवं, कहं पुण कायव्वं ? सुणेह-सव्वं पच्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, किं निमित्तं परिमाणं न कीरइ जो सो आसंसादोसो सो नियत्तिओ होइ, जावज्जीवाए पुण भणंतेण परओ अब्भुवगयं होइ, जहाऽहं हणिस्सामि पाणे 11१८८॥ तन्निमित्तं अपरिमाणाए कायव्वं, एवं भणंतो विझेण आगमजुत्तीए पडिबोहिओ न पडिबुज्झइ, सव्वे वि भणंति जहा एत्तियं भणियमायरिएहिं, जे अण्णेऽवि थेरा बहुस्सुआ अन्नगच्छेल्ला तेऽवि पुच्छिया एत्तियं चेव भणंति, ताहे भणति-तुब्भे किं जाणह तित्थयरेहिं एत्तियं भणियं, तेहि भणियं तुमं न याणसि, जाहे न मनइ ताहे संघसमवाओ कओ देवयाए काउस्सग्गो को जाहे सद्दिया सा आगया भणइ-संदिसह ति, ताहे भणिया वच्च तित्थयरं पुच्छ किं जं सो गोट्ठामाहिलो भणइ तं सच्चं उदाहु दुब्बलियापूसमित्तपमुहो संघो भणइ तं सच्चं, ताहे tel सा भणइ ममं अणुग्गहं बलं देह, काउस्सग्गो दिण्णो, ताहे सा गया तित्थयरो पुच्छिओ तेहिं वागरियं जहा-संघो सम्मावाई इयरो मिच्छावाई णिण्हवो एस सत्तमो, ताहे आगया भणिओ उस्सारेह काउस्सग्गं संघो सम्मावाई इयरो मिच्छावाई णिण्हवो एस सत्तमो, ताहे सो भणइ-अप्पिड्ढिया वराई, का एयाए सत्ती गंतूण तीसेवि न सद्दहइ, ताहे पुस्समित्ता भणंति जहा पडिवज्जह मा उग्घाडिज्जिहिसि नेच्छइ, ताहे संघेण वज्जिओ बारसविहेणं संभोएणं तंजहा-" उवहि १ सुअ २ भत्तपाणे ३, अंजलीपग्गहे ति य ४ । वायणा य ५ निकाए य ६, अब्भुट्ठाणे त्ति ७ आवरे ॥१॥ किइकम्मस्स य करणे ८, वेयावच्चकरणे इय ९। समोसरणए १० सण्णिसिज्जा ११, कहाए य निमंतणा १२ ॥ २ ॥ एस बारसविहो, सत्तरभेओ" इति । इति श्रीतृतीयोत्तराध्ययन-चतुर्दशसहस्रयां ३९५ प्रतौ ७२ पत्रे ॥९॥ अथ सप्तदशभेदा मरणस्य लिख्यन्ते 119८८॥ आवीचि १ ओहि २ अंतिअ ३, बलायमरणं ४ वसट्टमरणं च ५ । अंतोसल्लं ६ तब्भव ७, बालं तह ८ पंडिअं ९ मीसं १०
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy