________________
विचार-
रत्नाकरः का
11१५३||
बहुमता बहुमानपात्रं वा' अणुमया' विप्रियकरणस्यापि पश्चान्मता अनुमता भंडकरंडकसमाणा' आभरणकरंडकसमाना उपादेयत्वात्, Me सुसंरक्षितत्वाच्च । 'तेल्लकेला इव सुसंगोविया' तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेष- स च भङ्गभयाल्लोठनभयाच्च सुष्ठु सङ्गोप्यते, एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिग्गहीया' वस्त्रमञ्जुषेवेत्यर्थः, 'सा काली देवी सेणिएणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरइ' कालनामा तत्पुत्रः, 'सोमालपाणिपाए' इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः यावत् — पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' इति पर्यन्तः । ' सेणियस्स रज्जे दुवे रयणा अट्ठारसवंको हारो सेअणगहत्थी, तत्थ किर सेणियस्स रनो जावइयं रज्जस्स मुल्लं तावइयं देवदिन्नस्स हारस्स सेयणस्स य गंधहत्यिस्स य, तत्थ हारस्स उप्पत्ति पत्यावे कहिजिस्सइ, कूणियस्स एत्थेव उप्पत्ती वित्थरेण भणिस्सइ, तत्कार्येण कालादीनां मरणसम्भवादारम्भसङ्ग्रामतो नरकयोग्यकर्मोपचयविधानात्, नवरं कूणिकस्तदा कालादिदशकुमारान्वितचंपायां राज्यं चकार, सर्वेऽपि च ते दोगुंदगदेवा इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः फुट्टमाणेहिं मुइंगमत्थएहि वरतरुणिसप्पणिएहिं बत्तीसइपत्तनिबद्धेहिं नाडएहि उवगिज्जमाणा भोगभोगाई भुंजमाणा विहरंति, हल्लविहल्लनामाणो कूणियस्स चेल्लणादेविअंगजा दो भायरा अन्नेवि अस्थि । अहुणा हारस्स उप्पत्ती भन्नइ-एत्थ सक्को सेणियस्स भगवंतं पड़ निच्चलभत्तिस्स पसंसं करेइ, तओ सेडुयस्स जीवो देवो तब्भत्तिरंजिओ सेणियस्स तुट्ठो संतो अट्ठारसवंकं हारं देइ, दोन्नि य वट्टगोलए देइ, सेणिएणं सो हारो चेल्लणाए दिण्णो पियत्ति काउं, वट्टदुगं सुनंदाए अभयमंतिजणणीए, ताए रुट्ठाए कि अहं चेडरूवंति काऊण अच्छोडिया भग्गा, तत्थ एगंमि कुंडलजुअलं एगंमि वत्थजुअलं तुट्ठाए गहियाणि, अन्नया अभओ सामि पुच्छइ को अपच्छिमो रायरिसित्ति ? सामिणा उद्दायिणो वागरिओ अओपरं बद्धमउडा न पव्वयंति, ताए अभएणं रज्जं दिज्जमाणं न इच्छियंति । सेणिओ चिंतेइ ' कोणीयस्स दिज्जिहि ' ति हल्लस्स हत्थी दिनो सेयणगो वेहल्लस्स देवदिन्नो हारो अभएण वि पव्वयंतेणं सुनंदाए खोमजुअलं कुंडलजुअलं च हल्लविहल्लाणं दिनाणि । महया विहवेणं अभओ नियजणणीसमेओ पव्वइओ । सेणियस्स चेल्लणादेवीअंगसमुब्भूया तिन्निपुत्ता कूणिओ हल्लविहल्ला य, कूणियस्स उप्पत्ती एत्येव भणिस्सइ, कालीमहाकालीपमुहदेवीणं अन्नासि तणया सेणियस्स वहवे पुत्ता 11१५३॥ कालपमुहा संति । अभयंभि गहियव्वए अन्नया कोणिओ कालाइहिं दसहिं कुमारेहि समं मंतेइ-सेणियं सेच्छाविग्धकारयं बंधित्ता