SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ विचार- |8| पन्नत्ते १५, अस्सेसाणक्खत्ते किं संठिते पन्नत्ते ? पडागासंठाणसंठिते पन्नत्ते १६, मघाणक्खत्ते किं संठिते पन्नत्ते ? पागारसंठाणसंठिते रत्नाकर: । पन्नत्ते १७, पुव्वफग्गुणीणक्खत्ते किं संठिते पन्नत्ते ? अद्धपलियंकसंठाणसंठिते पन्नत्ते १८, उत्तरफग्गुणीणक्खत्ते किं संठिते पन्नत्ते ? 8 अद्धपलियंकसंठाणसंठिते पन्नत्ते १९, हत्यणक्खत्ते किं संठिते पण्णत्ते ? हत्थसंठाणसंठिते पन्नत्ते २०, चित्ताणक्खत्ते किं संठिते पन्नत्ते ? मुहमंडणसुवन्नपुप्फसंठाणसंठिते पन्नत्ते २१, साइनक्खत्ते किं संठिते पन्नत्ते ? कीलगसंठाणसंठिते पन्नत्ते २२, विसाहाणक्खत्ते किं संठिते पन्नत्ते ? दामणिसंठाणसंठिते पन्नत्ते २३, अणुराहाणक्खत्ते किं संठिए पन्नत्ते ? एगावलिसंठाणसंठिते पन्नत्ते २४, जेट्ठानक्खत्ते किं संठिते पन्नत्ते ? गजदंतसंठाणसंठिते पन्नत्ते २५, मूलनक्खत्ते किं संठिए पन्नत्ते ? विच्छुसंठाणसंठिते पन्नत्ते २६, पुव्वासाढाणक्खत्ते किं संठिते पन्नत्ते ? गयसंठाणसंठितेपन्नत्ते २७ उत्तरांसाढाणंक्खत्ते किं संठिते पन्नत्ते ? सीहनिसीयणसंठाणसंठिते पन्नत्ते २८ ॥ वृत्तिर्यथा - ' ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं केन प्रकारेण भगवन् ! नक्षत्राणां संस्थितिः - संस्थानमाख्याता इति वदेत् ? एवमुक्त्वा भूयः प्रत्येकं प्रश्नं विदधाति - ' ता' इत्यादि, ता इति पूर्ववत् । एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यदभिन्निक्षत्रं तत् ' किं संठितं ' ति कस्येव संस्थितं संस्थानं यस्य तत्किं संस्थितं प्रज्ञप्तम् ? भगवानाह - ' ता एएसि णं ' इत्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोशीर्षावलिसंस्थितं प्रज्ञप्तम्, गोः शीर्षं गोशीर्षं तस्यावलिस्तत्पुद्गलानां दीर्घरूपा श्रेणिस्तत्समं संस्थानं प्रज्ञप्तम्, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं दामनी- पशुबन्धनम्, शेषं प्राय: सुगमम् । संस्थानसङ्ग्राहिका गाथाश्चेमा जंबुद्वीपप्रज्ञप्तिसत्कास्तिस्र:- " गोसीसावलि १ काहार २, सउणि३ पुप्फोवयार४ वावी य५-६ णावा७ य आसखंधग८, भग९ छुरघरए य१० सगडुद्धी ।। ११ ।। १ ।। मिगसीसावलि१२ रुहिरबिंदु १३ तुल १४ वद्धमाणगं १५ पडागा १६ । पागारे १७ पलिअंके १८ - १९, हत्थे २० मुहफुल्लए २१ चेव ॥ २ ॥ खीलग२२ दामणि २३ एगावली २४ य गयदंत २५ विच्छुयअले २६ गयविक्कमे २७ यत्तो, सीहनिसाई य२८ संठाणा ॥ ३ ॥” इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तीदशमप्राभृतप्राभृताष्टमप्राभृतसूत्रवृत्तौ २०९ प्रत्रौ ११९ पत्रे ॥ १ ॥ अथ नक्षत्राणां तारासङ्ख्याजिज्ञासया लिख्यते 1198811 ၊ သား 88888888 ပြာဝင် 1198811
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy