SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विचार-401 रत्नाकरः अर्हम्. ॥ पू. आ. श्री विजयरामचंद्रसूरिभ्यो नमः ।। श्रीकीर्तिविजयोपाध्यायविरचितः 11911 ॥ श्रीविचाररत्नाकरः ॥ ॥१॥ अथ प्रथमस्तरङ्गः ॥ स जयति जिनवीरः क्षीरपूराच्छकीर्तिर्भवति भुवनमान्यो यत्प्रसत्तेनरोऽपि । अथ किमिव न शक्यं दिव्यशक्तेर्घटोऽपि, श्रयति जननुतां यत्कामकुम्भप्रतिष्ठाम् ॥ १॥ जीयासुर्जिनशासनोन्नतिकराः श्रीहीरसूरीश्वराः, सिद्धान्तोदधयः समाश्रिततटा रत्नार्थिभिर्धीवरैः । शिष्टाभीष्टरसाश्रया घनजना येभ्यो निपीतामृताः, गर्जन्तोऽप्यजडाशयाः प्रतिदिशं प्रीति समातन्वते ॥२॥ तेषामच्छस्वयशःपरिमलपरिकलितसकलभुवनानाम् । हृदि गोत्रमन्त्रमित्रं निधाय कामितफलवदान्यम् ॥३॥ अङ्गोपाङ्गाद्यागमतद्विवृतिप्रकरणादिदृष्टानाम् । ___ रचयामि विचाराणां निचयं ग्रन्थेऽत्र रुचिराणाम् ॥ ४ ॥ त्रिभिर्विशेषकम्. ये सिद्धान्तमयाशयाः कृतधियः संदृब्धशास्त्राश्च ये, तेषामेष विशेषलेशलिखनायासोऽस्तु हासाय वै अन्येषां तु मुदे भविष्यति जने हास्या न कृत्यासहा, किं क्रीडाशकटी करोति विकटीभावं शिशूनां मुदः ॥५॥ 11911
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy