SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ । रत्नाकरः। विचार- वामपार्श्वनावतिष्ठन्ते, रमन्ते-रतिमाबध्नन्ति, ललन्ति मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति, मोहन्ति-मैथुनसेवां कुर्वन्ति इत्येवम्, 'पुरा पोराणाणं' इत्यादि, पुरा-पूर्वं प्राग्भवे इति भावः । कृतानां कर्मणामिति योगः । अत एव पौराणानां सुचीर्णानां-सुचरितानामिह सुचरितजनितं कर्मापि कार्ये कारणोपचारात्सुचरितमिति विवक्षितम्, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिषु सुचरितानामिति, तथा सुपराक्रान्तानामत्रापि कारणे कार्योपचारात्सुपराक्रान्तजनितानि कर्माण्येव सुपराक्रान्तानि, इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपरा||१२५|| क्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किञ्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभत्वप्रतिपत्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां-तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनां, अथवा कल्याणानां-अनर्थोपशमकारिणा कल्याणरूपं फलविपाकं 'पच्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते । इति श्रीजीवाभिगमसूत्रवृत्तौ तृतीयप्रतिपत्तिमन्दरोद्देशके ॥ ४ ॥ प्रतिमार्चनव्यामोहनिराकरणाय हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतायै भविष्यतीति कृत्वा यथा विजयदेवेन सविस्तरं प्रतिमापूजिता तथा लिख्यते तते णं से विजए देवे चउहि सामाणियसाहस्सीहिं जाव अण्णेहि य बहूहि वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिवुडे सविडीए सव्वज्जुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति उवागच्छित्ता सिद्धाययणं अणुप्पयाहिणाकरेमाणे | २ पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव देवच्छंदए तेणेव उवागच्छति उवागच्छित्ता आलोए जिणपडिमाणं पणाम करेति २ त्ता लोमहत्थगं गेहति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थएणं पमञ्जति२ त्ता सुरभिणा गंधोदएणं न्हाणेति, सुरभिगंधोदएणं न्हाणेत्ता दिव्वाए सुरभीए गंधकासाईए गाताई लूहेति, गाताई गुहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिपइ अणुलिंपेत्ता जिणपडिमाणं अहयाई सेताई दिव्वाइं देवदूसजुयलाई णियंसेति नियंसेत्ता अग्गेहिं वरेहि य गंघेहि य मल्लेहि य अच्चेति अच्चत्ता पुष्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं आभरणारुहणं करेति करेत्ता आसत्तो सत्तविउलवट्टवग्धारितमल्लदामकलावं lol करेति करेत्ता अच्छेहि सण्हेहिं सेएहिं रययामएहिं अच्छरसातन्दुलेहिं जिणपडिमाणं पुरओ अट्ठट्ठमंगलए आलिहति सोस्थियसिरिवच्छ ||१२५॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy