SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विचार जया णं णट्टसालाइ णो गिज्जड़ जाव णो रमिज्जइ तया णं णट्टसाला अरमणिज्जा भवइ । जया णं इक्खुवाडे छिज्जइ भिज्जइ खज्जइ रत्नाकरः। 88 पिज्जई दिज्जइ तया णं इक्खुवाडे रमणिज्जे भवइ, जया णं इक्खुवाडे णो छिज्जड़ जाव तया णं इक्खुवाडे अरमणिज्जे भवति, जया खवाडे उच्छुभइ उडइज्जइ मंडलइज्जइ पुण्णिज्जइ खज्जइ दिज्जइ विज्जइ तया णं खलवाडे रमणिज्जे भवइ, जया णं खलवाडे नो उच्छुभइ तया णं अरमणिज्जे भवइ । से तेणट्टेणं पएसी ! एवं वुच्चइ माणं तुमं पएसी पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि, जहा वणसंडेइ वा जाव खलवाडेइ वा । तते णं पएसीराया केसिं कुमारसमणं एवं वदासी- णो खलु भंते ! अहं पुव्वि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविस्सामि । अहण्णं सेयवियानयरीपामोक्खाइं सत्तगामसहस्साइं चत्तारिभागे करिस्सामि । एगं ॐ भागं बलवाहणस्स दलइस्सामि । एगं भागं कुट्ठारे वुज्झिस्सामि एगं भागं अंतेउरे दलइस्सामि एगे णं भागेणं महतिमहाालियमहाणसियं 11998,11 कूडागारसालं करिस्सामि, तत्थ णं बहुहिं पुरिसेहिं दिण्णभइभत्तवेयणेहिं विउलेहिं असणपाणखाइमसाइमेहिं उवक्खडावेत्ता बहूणं ॐ समणमाहणभिक्खुयाणं पहियाणं परिभाएत्ता बहूहिं सीलव्वयपच्चक्खाणपोसहोववासस्स जाव विहरिस्सामित्ति कट्ट, जामेव दिसिं ॐ पाउब्लूए तामेव दिसिं पडिगए। तए णं से पएसी राया कल्लं जाव जलंते सेयबियापामोक्खाइं सत्तगामसहस्साइं चत्तारिभाए करेइ एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडेत्ता बहूणं समणं जाव परिभाएमाणे विहरड् इति राजप्रश्नीयोपाङ्गवृत्तौ ८६ प्रतौ ८४ पत्रे ॥ ४ ॥ ।। इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्त्तिविजयसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीराजप्रश्नीयविचारनामा द्वितीयस्तरङ्गः ॥ २ ॥ सुमन: सन्ततिसेव्या, रसरुचिरा प्रोच्चगोत्रसंभूता । विमलीकृतजननिवहा, जिनवाणी जयति गङ्गेव ॥ १ ॥ अथ क्रमायाताः श्री जीवाभिगमविचारा यथा देवभवाच्च्युत्वा पुनरपि यावता कालेन देवः स्यात्तल्लिख्यते देवपुरिसस्स णं भंते! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, भवणवासिदेवपुरिसाणं ဒီကာ जीवाभिगम विचाराः ||११६||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy