________________
विचार
®| अंतकृद्
विचाराः
रत्नाकरः
||९८॥
सर्वविद्वज्जगत्सर्व, छद्मस्थोऽप्यवलोकते । यत्प्रभावाभृशं भक्त्या, भजे तज्जिनभाषितम् ॥१॥ अथ क्रमायातादष्टमाङ्गात्किञ्चित् रत्नावलीतपःस्वरूपजिज्ञासया लिख्यते
तेणं कालेणं तेणं समएणं चंपाणामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कोणिए राया होत्था, वण्णओ, तत्थ णं चंपाए णंयरीए सेणियस्स रण्णो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नामं देवी होत्या, वण्णओ जहा णंदा जाव सामाइयमाइयाति एक्कारसअंगाई अहिज्जति, बहूहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति । तते णं सा काली अज्जा अण्णया कयाइ जेणेव अज्जचंदणा अज्जा तेणेव उवागता २ एवं वयासी-इच्छामि णं अज्जाओ ! तुब्भेहिं अब्भणुणाता समाणा रयणावलि तवं उवसंपञ्जित्ता णं विहरित्तए ? अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तते णं सा काली अज्जा अज्जचंदणाए अब्भणुण्णाया समाणा रयणावलि उवसपज्जित्ता णं विहरति । तं जहा- चउत्थं करेइ चउत्थं करेत्ता सव्वकामगुणिय पारेति, सव्वकामगुणियं पारेत्ता छ₹ करेति छटुं करेत्ता सव्वकामगुणियं पारेति, पारेत्ता अट्ठमं करेति करेत्ता सव्वकामगुणियं पारेति, पारेत्ता अट्ठछट्ठाई करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छटुं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दुवालसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चोद्दसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता सोलसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठारसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता वीसइमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बावीसइमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउवीसइमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छवीसइमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठावीसइमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता तीसइमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बत्तीसं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्तीसं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्तीसं छट्ठाई करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्तीसं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बत्तीसं करेइ करेत्ता सबकामगुणियं पारेइ, पारेत्ता तीसं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठावीसं करेइ, करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छवीसं करेति करेत्ता सव्वकामगुणियं
|९८॥