SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ विचार- 08| इत्यर्थः तस्मादन्यत्र निषेधो दानप्रदानादेरिति प्रकृतमिति ' पडिग्गहं' ति पात्रम् । ' पीढं' ति पीठं-पट्टादिकम् । 'फलगं' ति रत्नाकरः अवष्टंभादिकं फलकम् । 'भेसज्जं' ति पथ्यम् ।' अट्ठाई' ति उत्तरभूताननाददाति । इति उपासकप्रथमाध्ययनसावचूरिक २७ प्रतौ ७ पत्रे ॥१॥ श्रावकाणां प्रतिमा अनुष्ठेया इति जिज्ञापयिषया प्रतिमास्वरूपजिज्ञापयिषया च लिख्यते समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरित्तए । तं सेयं खलु ममं कल्लं जाव जलंते विउलं ||९५| असणं पाणं खाइमं साइमं जहा पूरणो जाव जेद्रुपुत्तं कुटुंबे ठवेत्ता तं मित्तजाव जेठ्ठपुत्तं च आपुच्छित्ता कोल्लागे सन्निवेसे णायकुलंसि पोसहसालं पडिलेहित्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसंपज्जित्ता णं विहरित्तए एवं संपेहेइ संपेहित्ता कल्लं विउलं तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुप्फजाव सक्कारेइ सम्माणेइ २त्ता तस्सेव मित्तजावपुरओ जेदुपुत्तं सद्दावेइ सद्दावेत्ता एवं वयासी-एवं खलु पुत्ता ! अहं वाणियग्गामे बहूणं राईसर जहा चिंतितं जाव विहरित्तए । तं सेयं खलु मम इदाणिं तुम सयस्स कुडुंबस्स आलंबणं ठवेत्ता जाव विहरित्तए । तए णं जेट्ठपुत्ते आणंदस्स समणोवासगस्स तहत्ति एयमटुं विणएणं पडिसुणेइ । तए णं से आणंदे समणोवासए तस्सेव मित्तजाव पुरतो जेट्टपुत्तं कुडुंबे ठवेइ ठवेत्ता एवं वयासी-मा णं देवाणुप्पिया ! तुम्हे अज्जाप्पभिई hol केइ ममं बहूसु कज्जेसु जाव आपुच्छउ वा पडिपुच्छउ वा मम अह्राए असणं पाणं खाइमं साइमं वा उवक्खडेउ वा उवकरेउ वा । तए णं से आणंदे समणोवासए जेट्ठपुत्तं मित्तणाई आपुच्छइ आपुच्छिता सयाणो गेहाओ पडिनिक्खमइ, पडिनिक्खमित्ता वाणियग्गामं नगरं मझंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव कोल्लाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छिता पोसहसालं पमज्जइ २त्ता उचारपासवणभूमी पडिलेहइ पडिलेहित्ता दब्भसंथारयं संथरइ, दब्भसंथारयं दुरूहइ रत्ता पोसहसालाए पोसहिए दब्भसंथारोवगए समणस्स भगवतो महावीरस्स अंतियं धम्मपन्नतिं उवसंपज्जित्ता णं विहरइ । तए णं से आणंदे समणोवासए पढम उवासगपडिमं उवसंपज्जित्ता णं विहरइ । पढम उवासगपडिमं अहासुत्तं ४ सम्मं कारणं फासेइ जाव आराहेइ । तए णं से आणंदे समणोवासए दोच्चं उवासगपडिमं, एवं तच्चं, चउत्यं, पंचमं, छटुं, सत्तमं, अट्ठमं, नवमं, दसमं, एकारसमं जाव आराहेइ । तए णं ||२५||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy