SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जीवविचारादिप्रकरण चतुष्टयम् तथा या द्वितीया कर्मस्थितिर्मिथ्यात्वस्य वर्तते तस्याः पुञ्जत्रयं करोति जीवः शुद्धं १ अर्धविशुद्धं २ अशुद्धं ३ च, यथा कोद्रवाणां गोमयपानीयादिभिरुत्तारितमदनानां शुद्धः पुञ्जः १ अर्धोत्तारितानामर्धशुद्धः पुञ्जः २ अनुत्तारितमदनानामशुद्धः पुञ्जः ३ मिथ्यात्वदलिकस्यापि क्षपितमिथ्यात्त्वानुभावस्य यः पुञ्जः स शुद्धः क्षायोपशमिकरूपः कथ्यते, योऽर्धशुद्धः पुञ्जः स मिश्रः कथ्यते, योऽशुद्धपुञ्जस्तन्मिथ्यात्वं कथ्यते, तत्रौपशमिकसम्यक्त्वकालस्य जघन्यत एकसमये शेषे उत्कृष्टतः षडावलिकाशेषेऽनन्तानुबन्ध्युदयो भवति येन कृत्वोपशमसम्यक्त्वं कलुषीभवति तदा सम्यक्त्ववमनकाले सास्वादनं भवति २ । पूर्वोक्तपुञ्जत्रयमध्ये यदा शुद्धः पुञ्जोदयस्तदा क्षायोपशमिकसम्यक्त्वं भवति ३ । पुञ्जत्रयक्षपणकाले-क्षपणसमये वेदकसम्यक्त्वं भवति शुद्धसम्यक्त्वाणुवेदनाच्चरमसमये ४ । क्रोध-मान-माया-लोभानामनन्तानुबन्धिनां चतुर्णां क्षये मिथ्यात्वमिश्रपौद्गलिकसम्यक्त्वानां क्षये क्षायिकं भवति तदप्यपौद्गलिकं ५ । तत्र सम्यक्त्वानां पञ्चानां मध्ये क्षायिकसम्यक्त्वे सति मोक्षो भवति न शेषसम्यक्त्वचतुष्टये ७ । नवतत्त्व ॥७९॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy