SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २ । वैयावृत्त्यं-आचार्योपाध्यायतपस्विशिष्यग्लानादीनामन्नपानादिसंपादनविश्रामणरूपं ज्ञेयं ३ । स्वाध्यायो-वाचना १ | पृच्छना २ परावर्तना ३ अनुप्रेक्षा ४ धर्मकथारूपः ५ पञ्चभेदो ज्ञेयः ४ । ध्यानं-आर्तध्यानरौद्रध्यानधर्मध्यानशुक्लध्यानरूपं तत्र आर्त्तध्यानरौद्रध्यानयोः परिहारो धर्मध्यानशुक्लध्यानयोश्च स्वीकारः ५ । उत्सर्गो द्रव्य-भावभेदेन द्विधा-द्रव्योत्सर्गो गणदेहोपधि-भक्तत्यागेन चतुर्धा, भावोत्सर्गः पुनः क्रोधादिपरित्यागेन ज्ञातव्यः ६ । एवं षट्प्रकारमाभ्यन्तरं तपः १२ । नन्वभ्यन्तरं कथमधिकम् ? उच्यते-मोक्षप्राप्ताविदमंतरंगकारणं ततोऽधिकमिति निर्जरातत्त्वं सप्तमं ७ ॥३४॥ ___ अथाष्टमं बन्धतत्त्वं-बन्धः-कर्मभिः सह जीवानां संश्लेषो, यथा क्षीरनीरयोरग्न्ययःपिण्डयोर्वा, स बन्धश्चतुर्विकल्पः प्रकृति १ स्थिति २ अनुभाग ३ प्रदेश ४ भेदैर्ज्ञातव्यः । अथैतानेव चतुरो भेदान् प्रक्षेपगाथयाऽऽह - जीवविचारादि-श पयइ सहावो वुत्तो ठिई कालावहारणं । प्रकरणचतुष्टयम् अणुभागो रसो णेओ पएसो दलसंचओ ॥३५॥ प्रकृतिः-स्वभावः परिणाम: १ स्थितिबन्धः कालपरिमाणं २ अनुभागो रसः ३ प्रदेशबन्धः-पुद्गलदलसञ्चयः ४ ते epartsappyreparesamerpurposes గసాగలాగ సాగుపాయసాగరిగరిగరిగరిగణి I७३॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy