SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व सर्वसंसारिजीवानामनादिकालसंबद्ध भवतः, मोक्षगमनं विना तयोः कदाऽपि वियोगो न स्यादादित्रितनूनामौदारिक १३ वैक्रिय १४ आहारक १५ शरीराणामुपांगान्यादिमं संहननं वज्रऋषभनाराचरूपं १६ आदिम संस्थानं समचतुरस्ररूपम् १७३ ॥१४॥ वर्णचतुष्कं प्रस्तावात् शुभं ज्ञेयं ततः शुभं रूपं १ शुभो रसः २ शुभो गन्धः ३ शुभः स्पर्शः ४ एवं २१ येन कर्मणा जीवानां शरीरं न गुरु न लघु स्यात् तदगुरुलघु २२ (यदुदयात् परेषां दुष्प्रघर्षः महौजस्वी दर्शनमात्रेण वाक्सौष्ठवेन महाभूपसभामपि गतः सभ्यानामपि क्षोभमुत्पादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत् पराघातनाम २३ || यदुदयादुच्छ्वसनलब्धिरात्मनो भवति तदुच्छ्वासनाम २४) येन कर्मणा जीवशरीरं स्वयमनुष्णमप्युष्णप्रकाशसंयुक्तं स्यात् || जीवविचारादि- यथा सूर्यमण्डले पृथिवीकायजीवानां, इदं सूर्यमण्डले एव नान्यत्र तदातपनामकर्म २५ येन कर्मणाऽनुष्णप्रकाशसंयुक्तं , प्रकरण- स्याद्यथा चन्द्रमण्डले तदुद्योतनामकर्म २६ शुभखगतिः शुभा प्रशस्ता खे-आकाशे गतिः शुभखगतिहँसवृषभगजादीनामिव / चतुष्टयम् ५२॥ 11२७ येन कर्मणा जीवशरीरे अंगप्रत्यंगानां नियतव्यवस्थापनं क्रियते यथा सूत्राधारेण पुत्तलिकादौ तन्निर्माणनामकर्म २८/X त्रसदशकमग्रे वक्ष्यते ३८ सुराणां ३९ नराणां ४० तीरश्चां चायुः ४१ चतुस्त्रिंशदतिशययुक्तं केवल्यवस्थायामुदयभूतं त्रिभुवनपूज्यं । 6d6d6d6060600600610066 గసాగగసాంగసౌగంగసాగపొగలాగసాగసా
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy