SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जीवविचार तथा नारका देवाश्च मृत्वा नोत्पद्यन्ते अतस्तेषां सा नोक्ता ॥४१॥ अथ चतुर्थं प्राणद्वारमाह - दसहा जियाण पाणा, इंदियउसासाउबलरूवा । एगिदिएसु चउरो, विगलेसु छ सत्त अट्टेव ॥४२॥ असन्निसन्निपंचिंदिएसु, नवदसकमेण बोधव्वा । तेहिं सह विप्पओगो जीवाणं भण्णए मरणं ॥४३॥ दशधा दशप्रकारा जीवानां प्राणाः । ते चेन्द्रियोच्छ्वासायुर्योगबलरूपाः स्युः । तत्रेन्द्रियाणि स्पर्शनादीनि पञ्च ५ जीवविचारादि | उच्छासशब्देनोच्छासनिश्वासो गृह्यते ६ आयुर्जीवितम् ७ योगानां मनोवाक्कायानां बलानि त्रीणि मनोबल ८ वचनबल ९ B/कायबल १० रूपाणि एवं दश स्युः । 'इहि इंदियऊसासआउबलरूवत्ति' पाठान्तरं । तत्र बलशब्देन मनोबलादित्रयं ग्राह्यम् । चतुष्टयम् अथ येषां यावन्तः प्राणास्तदाह-एकेन्द्रियेषु पञ्चसु चत्वारः प्राणाः स्पर्शनेन्द्रियोच्छ्वासायुःकायबलरूपाः स्युः । विकलेन्द्रियेषु त्रिषु षट् सप्त अष्टैव प्राणाः स्युः । तथाहि-द्वीन्द्रियेषु प्रागुक्ताश्चत्वारो रसनेन्द्रियवाग्बलयुताः षट् स्युः । त्रीन्द्रियेषु त एव 6idiom6onGooooooooooom60060 606606orridonhd6d6dosh प्रकरण ॥२९॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy