SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रमाणं २, तथा एकेन्द्रियादेर्मृत्वा पुनर्या तत्रैवोत्पत्तिः सा स्वकाये स्थितिः तत्प्रमाणं ३, तथा प्राणा दश तत्प्रमाणं ४, १ योनिश्चतुरशीतिलक्षास्तत्प्रमाणं ५ येषां जीवानां यदस्ति तद्वयं भणिमोत्ति भणिष्याम इत्यर्थः ॥२६।। अथैषां शरीरप्रमाणं तावदाह - श्री जीवविचार अंगुल असंखभागो, सरीरमेगिदियाण सव्वेसि । जोयणसहस्समहियं नवरं पत्तेयरुक्खाणं ॥२७॥ सर्वेषां सूक्ष्मबादरपृथिव्यादिभेदभिन्नानामेकेन्द्रियाणां शरीरं अंगुलस्यासंख्येयभागप्रमाणं स्यात् । नवरं ति अयं विशेष:प्रत्येकवृक्षाणां प्रत्येकवनस्पतीनां शरीरं योजनसहस्त्रमधिकं किञ्चिदधिकसहस्त्रयोजनप्रमाणमित्यर्थः । एतच्च समुद्रादिषु दि- उत्सेधांगुलेन योजनसहस्त्रावगाहजले पद्मनालादीनां बहिर्वीपेषु लतादीनां च बोध्यम् । किञ्चिदत्र यद्यपि सामान्यतः सर्वेषां प्रकरणचतुष्टयम् ३ पृथ्व्यादीनां शरीरमंगुलासंख्येयभागमुक्तं तथापि संग्रहिण्यादिभ्यो विशेषतया ज्ञातव्यम् । अंगुलासंख्येयभागस्यासंख्यभेदत्वात् 12/॥२७॥ एवमेकेन्द्रियाणां देहप्रमाणमुक्त्वा द्वीन्द्रियादीनां तदाह - 60606wom606606 6voritorionitor6wom6omorrondia ॥२०॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy