________________
न्यायमाश्रित्य प्रथमं गाथात्रयेण खंडान्याह - नउयसयं खंडाणं, भरहपमाणेण भाइए लक्खे ।
जंबूद्वीप अहवा नउयसयगुणं, भरहपमाणं हवइ लक्खं ॥३॥
संग्रहणी नउयसयेत्ति-समस्तमपि जंबूद्वीपं नवत्युत्तरं शतं खंडानां भणिष्यमाणप्रकारेण भवतीति शेषः । क्षेत्रपर्वतविस्तारमाश्रित्य | खंडानि ज्ञातव्यानि न पुनर्दीर्घत्वेन, यत:-धनुष्पृष्ठाकारत्वादाद्यं भरतक्षेत्रं लघीयस्ततः पराणि क्रमेण दीर्घतराणि यावन्महाविदेहो B मध्यविभागे योजनलक्षदैर्घ्यः । कियत्प्रमाणानि खंडानि भवंति ? इत्याह-"भरहपमाणेण" इत्यादि भरतं प्रथम वर्षं तस्य ।
प्रमाणं मानं षड्विंशत्यधिकपंचयोजनशतानि सयोजनैकोनविंशषड्भागानि तेन भाजिते भागे हृते सति यल्लभ्यते तत्समानि जीवविचारादि-शखंडानि भवंति । तद्यथा-जंबूद्वीपविष्कंभो योजनलक्षं, एक एककस्तदने पंच शून्यानि ध्रियंते १०००००, एष भाज्यराशिः, चतुष्टयम्
भरतमानं तु प्राक् कथितं ५२६ योजन, कला ६, अयं च भागहारः, ततो लब्धं नवत्युत्तरं शतं १९०, एतानि सर्वजंबूद्वीपखंडानि ॥१२३॥ पुनर्विधानांतरेण खंडानयनायोपायमाह-'अहवे' त्यादि, - अथवा प्रकारांतरेण भरतप्रमाणमुक्तस्वरूपं नवत्यधिकेन शतेन 2. | गणितं जंबद्वीपविष्कंभमानं लक्षयोजनरूपं भवति । तथाहि-भरतमानं ५२६ यो. कला ६, एष मूलराशिः, नवत्युत्तरं शतं
260606060606006
weggyuggagyeyaneswersneygyangya
प्रकरण