________________
सप्तमनरकापेक्षं चानुक्रमेण ज्ञेयं, व्यन्तराणां पल्योपमं, ज्योतिषां वर्षलक्षाधिकं पल्यं चन्द्रापेक्षया ॥२३॥
तथा असुराणां चमरादीनां साधिकं सागरोपमं, तथा नवनिकाये उत्तरदिशि देशोनं पल्योपमद्वयं, दक्षिणदिशि तु साधु ३ पल्योपमं, तथा 'बारसवासुणपणदिणछमासुक्किट्ठविगलाऊ' विकलानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणामुत्कृष्टमायुरनुक्रमेणैवं ज्ञातव्यं, तथाहि-द्वीन्द्रियाणां द्वादशवर्षाणि, त्रीन्द्रियाणामेकोनपञ्चाशदिनानि, चतुरिन्द्रियाणां षट्मासाः ॥२४॥ | अथ चतुर्विंशतिदण्डकानां जघन्यां स्थितिमाह-'पुढवाईदसपयाणं' पृथिव्यादिदशपदानां पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियगर्भजतिर्यग्मनुष्यरूपाणां जघन्यायुः स्थितिरेकमन्तर्मुहूर्त, तथा भवनाधिपा नारका व्यन्तराश्च दशसहस्त्रवर्षस्थितिकाः एतेषां दशवर्षसहस्राण्यायुरित्यर्थः ॥२५॥
तथा 'वेमाणिअजोइसिअपल्लतयटुंसआउआ होंति' अयमर्थः-वैमानिकदेवानां जघन्यमायुः पल्योपमं, ज्योतिषां चानुक्रमेण Bपल्योपमस्याष्टमो भागः इत्यष्टादशं द्वारम् ॥१८॥ अथैकोनविंशतितमं पर्याप्तिरूपं द्वारमाह -
सुरनरतिरिनिरएसु छ पज्जत्ती थावरे चउगं ॥२६॥ विगले पंच पज्जत्ती ।
RAMAGR60-606060 606606
ఆగసాగలాగసాగలాగసాగలాగసాగలాగసాగవాడు
प्रकरणचतुष्टयम्
॥१०८॥