SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्यु: चरित्रं म्नीयवृत्ती RASHASTRIES धरणेन्द्रतः ॥ २०६ ॥ कृत्वाऽथ दक्षिणश्रेण्यां. पुरीः पंचाशतं नमिः । विनमिश्चोत्तरश्रेण्यां, पष्टिं राज्यं प्रचक्रतुः ॥ २०७॥ युग्मम् ॥ पारणार्थी प्रभुर्णीम्यन्त्रयाद्गजपुरेऽन्यदा। यत्र बाहुबलेः पुत्री, राजा सोमप्रभाभिधः ॥२०८। श्रेयांसेनास्य पुत्रेण, प्रातः स्वप्ने विलोकितः। मेरुः श्यामः सुधाकुंभैः, प्रक्षाल्य प्रोज्ज्वलीकृतः ॥ २०९॥ प्रातः स्वमे सहस्रांशोसिहस्रं परिच्युतम् । | सुबुद्धिश्रेष्ठिनाऽथैक्षि, श्रेयांसनात्र योजितम् ॥ २१॥ दृष्टः सोमप्रभेणापि, स्वप्ने रुद्धो महाभटः । शत्रुभिस्तान् विजिग्येऽसौ, साहाय्यान् मत्तनूभुवः ॥ २११ ॥ श्रीसोमप्रभुराजस्य, सौधे ते मिलितास्त्रयः । व्यचारयश्चिरं चारु, श्रेयांसस्यास्ति किञ्चन ॥ २१२ ॥ अथ स्वस्वाश्रयस्थेषु, तेषु श्रेयांसवेश्मनि । आयन्नुपायनस्यारसकुम्भाः सहस्रशः ॥ २१३ ॥ तानालोकयता तेन, दूरात् स्वामी पुरो भ्रमन् । अगृह्णन् स्वर्णरत्नादिदानादिहर्जनतः ॥ २१४ । श्रेयांसेन गवाक्षस्थेनेक्षितो निष्परिग्रहः । तन्मुद्रां ध्यायतश्चास्य, जातिस्मृतिरजायत ॥ २१५ ॥ युग्मम् ॥ तदुत्थावधिना सोऽथ, पश्यन् पूर्वभवान्निजान् । वज्रसेनजिनेशाभमेनं निरचिनोज जिनम् ॥ २१६ ॥ ततः परिहृतच्छत्रोपानहः स पितामहम् । अभ्येत्याभ्यासमानम्यान यद्वित्तवदोकसि ॥२१७॥ ततः पूर्वभवज्ञातकल्पाकल्पविचारवित् । प्रमादरसपूर्णात्मा, रसकुम्भं करेऽधृत ।। २१८ ॥ पाणिपात्रे सुपात्रणामुना च निधृते सुधीः । | उपर्युपर्ययं तत्र, कुम्भं कुम्भानलोठयत् ॥ २१९ ॥ प्रभोः स्नात्र इवामुत्र, पारणे पुण्यकारणे । देवाश्च मानवाश्चेयुः, कुम्भस्त्वन्यस्य : नोकरे ॥२२०॥ रसस्य बिन्दुरेकोऽपि, नापतत् प्रभुपाणितः। श्रेयांसस्यापतन् श्रेण्या, दृग्भ्यां त्वानन्दविन्दवः ॥२२१॥ श्रेयांस- | मेव श्रेयांसं, मन्महेऽस्मिन्ननेहसि । यदुपज्ञमभृद्दानधर्मो धर्मोत्तरः स्फुरन् ॥२२२॥ श्रेयांसं किं समस्तं यः, पुरो विश्वगुरोरपि । दानधर्मोपदेशेन, गुरुः श्रद्धावतामभूत् ।। २२३ ॥ आद्यार्हतः प्रपौत्रोऽयं, पौत्रश्चाद्यस्य मानिनः । पुत्रिष्वाचं व्यधात् सोम, स्वं SHASSAGA49A-KA ५१ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy