SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्यु: नीयवृत्ती ॥१२६॥ AURRECORRUARCH क्ष्मारजोमरैः ॥ १२ ॥ वे सङ्कल्प्य स्वेच्छं तु, कवायवसनादिकम् । शिखामौण्ड्योम्मिकापादत्राणरूपं त्रिदण्ड्यभूत् ॥ १३ ॥ प्रव्रज्यायुग्मम् ॥ यः कोऽपि बुद्ध्यते तस्मात् , जिनान्ते प्रहिणोति तम् । प्रभोश्च परिवारेण, सार्द्ध विहरते सदा ॥१४॥ जिनस्य भाविनो स्वरूपे अभिग्रहे जीवः, कश्चिदस्तीह पर्षदि । भरतेनेति पृष्टः सन् , जगाद जगदादिकृत् ॥ १५ ॥ अयं मरीचिः पुत्रस्ते, परिव्राजकवेषभृत् । चतु वीरप्रभुः विंशो जिनो भावी, वर्धमानोऽभिधानतः ॥१६॥ त्रिपृष्ठाख्योऽर्द्धचक्री च, प्रथमोऽसौ भविष्यति । मुकायां प्रियामित्राख्यश्चक्रवर्ती च भाव्ययम् ।। १७ ॥ ततश्च भरतो भक्तिभरतो भाबिनं जिनम् । गत्वा प्रदक्षिणीकृत्य, ननामैनं वदनदः ॥ १८॥ पारिव्राज्यं न ते वन्दे, न वन्दे चार्द्धचक्रिताम् । चक्रित्वं च न ते वंदे, वन्दे भावी जिनोऽसि यत् ॥ १९॥ याते चक्रिणि वन्दित्वा, समे| त्यासो समान्तरे । भुजामास्फोट्य चावोचदहो मे कुलमुत्तमम् ॥२०॥ पितामहो जिनेष्वाधः, पिता चक्रिष्वहं पुनः। अर्द्धचक्रिषु | तद्धन्यमहो मे कुलमुत्तमम् ॥२१।। तदा कुलमदाबद्धं, नीचैर्गोत्रं मरीचिना । कर्म यन्मनेमिद्भावि, चरमेऽपि भवे विभोः ॥२२॥ मरीचिरन्यदा व्याधिबाधितः साधुमण्डलैः । प्रतिजागरितो वाचाऽप्यसंयततया न तैः ॥२३॥ सोऽध्यायद्यदि नीरोगो, भविष्या| म्यहमेकदा । तदा शिष्यं करिष्यामि, स्वशुश्रूषाविधायकम् ॥ २४ ॥ दैवान्निरुजिते तस्मिन् , कपिलो राजपुत्रकः । धर्म पृच्छ-12 बनेनोक्तो, धर्मोऽहंदुदितः खलु ॥ २५ ॥ कपिलः प्राह धर्मोऽईबते कि नास्ति ते व्रते ? । मरीचिरूचे तत्रापि, कपिलात्रापि विद्यते ॥ २६ ॥ बदबेवमयं वार्द्धिकोटीकोटिमितं भवम् । उपार्जयद्वभूवास्य, शिष्यस्तु कपिलस्तदा ॥ २७ ॥ आसुरिप्रमुखास्तेन, स्वशिष्या बहवः कृताः। मरीचिस्तमनालोच्य, ब्रह्मलोके सुरोऽभवत् ॥ २८ ॥ कपिलेनापि देवत्वे, दिव्यशक्त्या निजं मतम् । प्रसिद्धि परमां नीतं, पंचविंशतितत्वभृत् ॥ २९ ।। मरीचिः स्वर्गतश्युत्वा, पंचमात् पंचमे भवे । कोल्लाके कौशिको नाम, विप्रः % AAAA २६॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy