SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ स्वरूपे प्रव्रज्या श्रीप्रद्युम्नीयवृत्ती वृत्तं ॥१११॥ SIRSISRORSCALCRECR पपात च । मत्वा छर्दितदोषं स, तदनादाय निर्गतः ।। ४७ ॥ वातायनस्थितो मंत्री, बारत्तो वीक्ष्य तद हृदि । दध्यौ किं मुनि P४ प्रव्रज्यानाऽनेन, भिक्षाऽग्राहि पराऽपि न ॥ ४८ ॥ इति चिन्तयतस्तस्य, क्षुद्राः क्षौद्रेण लिील्यरे । ताश्चानु प्रपतत् पल्ली, तां चानु कृकलाऽशितुम् ।। ४९ ॥ अत्तुं तमपि मार्जारः, पथिकः श्वा च तं प्रति । वास्तव्यशुनकस्तं च, कलहोऽभूत्तयोमिथः ॥५०॥ श्वानयोः नन्दिषणस्वामिनी पश्चात , तद्गृह्या मिलिता मिथः। ततः प्रववृते युद्धं, कुन्ताकुंति शराशरि ॥५१॥ तत्र वारत्तको वीक्ष्य, संख्येऽसंख्यजन. क्षयम् । दध्यौ न मुनिनाऽऽदायि, भिक्षाऽनेनैव हेतुना ॥५२॥ धर्मः सम्यगयं रम्यः, श्रीसर्वज्ञेन भाषितः । धन्याश्च मुनयोऽमी ये, वर्तन्ते तस्य शासने ॥५३॥ तस्येति शुभभावस्य, जातिस्मृतिरजायत । देवतार्पितवेषः प्राग, मुद्रामुज्झांचकार च ॥ ५४ ॥ ग्रहणासेवनाशिक्षाविशदो विहरन् क्रमात् । शुशुमारपुरं प्राप, स निष्पापशिरोमाणिः ।। ५५ ।। तत्रापि धुन्धुमारस्य, राज्ञोऽगा| रखती सुता । सा च सर्वज्ञसिद्धान्ते, कुशला श्राविका कनी ॥ ५६ ॥ तया वादे जिता प्रवाजिका चेतस्यचिन्तयत् । पातयामि | सपत्न्यन्तरिमां पाण्डित्यगर्विताम् ॥ ५७ ।। ध्यात्वेत्यालिख्य तां चित्रपटे प्रद्योतभूपतेः। आदर्शयदथापृच्छन्नृपः केयं सुलोचना? ॥ ५८ ॥ यथातथेऽनयाऽऽख्याते, दूतं प्रद्योतभूपतिः । प्राहिणोद् धुन्धुमाराय, स गत्वा तं जगाद च ।। ५९ ॥ मन्मुखेन च त्वां | स्वामी, श्रीप्रद्योतो वदत्यदः । देहि मह्यं निजां पुत्री, युद्धसज्जो भवाथवा ॥ ६॥ श्रुत्वेति धुन्धुमारेण, सरुषा परुषाक्षरैः। दूतो | निर्वासितः सर्वमाख्यात् स्वस्वामिनोऽधिकम् ॥ ६१ ॥ ततोऽवन्तिपती रोषात् , सर्वसैन्यसमन्वितः। शुंशुमारपुर मार इवारौत्सी- ॥११॥ |न्मनःपुरम् ॥ ६२ ॥ धुन्धुमारः स्वमवलं, वैरिणं च महाबलम् । मत्वा पप्रच्छ दैवज्ञं, सोऽपि डिंभानभापयत् ॥ ६३ ।। प्रणश्य तानि त्रस्तानि, नागमन्दिरमध्यगम् । बारत्तगमुनि जग्मुर्मा भैष्टेति च सोऽवदत ॥६॥ दैवज्ञोऽथ मुनेर्वाक्यं, तं नृपाय न्यवेदयत् । ASSASTER
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy