________________
चंद्रिकासमेतः
चपलातिशयोक्तिस्तुकार्येहेतुप्रसक्तिजे ॥ या स्यामीत्युदिते तन्व्या वलयोभवदूर्मिका ॥ ४१॥
४७
अत्रनायकप्रवासप्रसक्तिमात्रेणयोषितोतिकायै कार्यमुखेन दर्शितम् । यथावा ॥ आदातुंसक दीक्षितेपिकुसुमे हस्ताग्रमालो हितंलाक्षारंजनवार्तयापिसहसा रक्तंतलंपादयोः ॥ अंगानाम नुलेपनस्मरणमप्यत्यंत खेदा वह हंताधीरदृशः किमन्यदलका मोदोपि भारायते ॥ यामिनयामीतिधवेवदति पुरस्तात्क्षणेनत न्वंग्याः॥गलितानिपुरोवलयान्यपराणितथैवदलितानि ॥४१॥
चपलेति । हेतोःप्रसक्तिर्ज्ञानंतज्जन्ये कार्ये सतीत्यर्थः । यास्यामीति । उदितेउक्ते प्रियेणेतिशेषः । तन्व्याऊर्मिका अंगुलीयकंवलयः कंकणमभवदित्यर्थः । ऊर्मिका खंगुलीयेस्याद्वस्त्रभंगतरंगयो रितिविश्वः । कार्यमुखेनेति । अंगुलीयकस्य कंकणपदमा प्तिरूपकार्यवर्णनद्वारेणेत्यर्थः । आदातुमिति । सहजसौकुमार्यवत्या विरहदशायांतदति शयवर्णनमिदम् । हंतेतिखेदे । आदातुं ग्रहीतुं सकृदेकवारमपिकुसुमेईक्षितेससधीर दृशोहस्ताग्रमालोहितंभवतीतिशेषः । अपिनाकिमुगृहीतेइतिगम्यते । लाक्षयाय इंजनंतद्वार्त्तया पिसहसा अकस्मात्पादयोस्तलं रक्तंभवति किमुरजनेनेतिपूर्ववत् । एव मंगानांचंदनादिनायदनुलेपनं तत्स्मरणमप्यसंत खेद करं किमुतानुलेपनं किमन्यद्वाच्य मितिशेषः । अलकानामगुरुधूपाद्यामोदोपि भारायते भारइवारचतीसर्थः । कर्तरिक्य ङ् । अत्रादानादिरूप हेतुप्रसक्तिमात्रेणहस्ताग्रलौहित्यादिरूपकार्योत्पत्तेः साक्षादेवव र्णनं नतुकार्यमुखेनेति पूर्वस्माद्भेदः । हेतुकार्ययोरिव हे तुमसतिकार्ययोरपिसमकाल त्वं संभवतीतिसूचयितुमुदाहरणांतरमाह । यामीति । धवेदयितेयामिनयामीतिवदति सतितत्क्षणेनतत्कालमेवतन्वंग्याः पुरोवलयान्यग्रिम कंकणानिपुरः प्रथमंगलितान्यपरा ण्यपितथैवतत्कालमेवदलितानिभग्नानीत्यन्वयः । पुरोग्रेप्रथमेचस्यादितिविश्वः । अत्र वदतिगलितानीतिशतृप्रत्ययेन समकालतावगतिः ॥ ४१ ॥
अत्यंतातिशयोक्तिस्तुपौर्वापर्यव्यतिक्रमे ॥ अ
येमानोगतः पश्चादनुनीताप्रियेणसा ॥ ४२ ॥
यथावा ॥कवींद्राणामासन्प्रथमतरमेवगणभुवश्चलडूंगासंगा कुलकरिमदामोदमधुराः ॥ अमीपश्चात्तेषामुपरिपतितारुद्रनृ