________________
२६
कुवलयानंदः टाघटीयंत्रस्यदूर्जनाः ॥ पूर्वोदाहृतसंदेहोऽप्रसिद्धकोटिकोड यंतुकल्पितकोटिकइतिभेदः ॥ २३ ॥ २४ ॥ अथज्ञानप्राधान्यसाम्यात्स्मृयादीनलंकारान्लक्षयति । स्यादिति । स्मृतिभ्रांतिसंदे हैर्व्यवहर्तव्यतयाहेतुभूतैस्तदंतेषामंकस्तदंकः तदं कोविद्यतेऽस्मिन्तथाभूतं मत्वर्थी याचप्रसयात् । अंकश्चिन्हसंज्ञेतियावत् । तेनतत्संज्ञासंज्ञितमियर्थः । अलंकृतित्रयं व्यवहारविषयःस्यादितियोजना । एवंचस्मृतित्वभ्रांतित्वसंदेहत्वानित्रीणिलक्षणा नि । तत्रस्मृतिवंतावत्स्मराभीयनुभवसाक्षिकोजातिविशेषः । भ्रांतिवंविशेष्यावृत्ति प्रकारकज्ञानलं । संदेहलंतुनिश्चयभिन्नखेसतिसंभावनाभिन्नज्ञानसंपारिभाषिकं। स्मृति भ्रांसादिवारणायसत्यंतं । उत्प्रेक्षावारणायसंभावनाभिन्नेति । चमत्कारिखंपुनरखि लालंकारसाधारणलक्षणत्रयेपिनिवेशनीयं । तेनसघटइतिस्मृताविदंरजतमितिभ्रांता वयंस्थाणुःपुरुषोवेतिसंशयेनातिप्रसंगइतिध्येयम् । गाहतेआकलयतिस्मरतीतियावत् । सादृश्यान्निबध्यमानैरितिचमत्कारिखोपलक्षकम् । नखेतस्यापिस्वातंत्र्येणलक्षणेप्रवे शःसाहश्यामूलकानामपिस्मृसादीनांचमत्कारिखेलंकारतायाअनिवार्यखाच्चमत्कारि तैकजीवातुखात्तस्याः । अचमत्कारिखेतुतेनैववारणमितिव्यर्थसादृश्यहेनुकखविशेषणं ।नचैतदेवोपादीयतांनतुचमत्कारिखविशेषणमितिवाच्यं । उदाहतेषुसादृश्यमूलकस्म सादिष्वतिप्रसंगवारणार्थतस्यावश्यकखादितिसंक्षेपः॥ दिव्यानामिति । माघेजलक्री डावर्णनप्रस्तावेपद्यमिदम् । शौरिःश्रीकृष्णोंभस्तोजलादुत्तरंतीनिर्गच्छंतीश्रियमि वश्रीसदृशीकांचित्पुरस्तादग्रेउद्वीक्ष्यजलनिधिमंथनस्य अस्मात्स्मृितवान् । अधीगर्थे तिकर्मणिषष्ठी। किंभूताम् । दिविभवादिव्यास्तेषांदेवानामपिसौंद यातिशयेनकृताश्च यी । तथास्फुरताअरविंदेनकमलेनचारूरमणीयोहस्तोयस्यास्तथाभूतां । तथाचैवंविध नायिकासदृशलक्ष्मीस्मरणात्तत्संबंधिजलनिधिमंथनस्मरणमितिभावः । अत्रश्रियमे येत्युपमाया स्मृसंगखात्तयोरंगांगिखलक्षणःसंकरः। पलाशेति । वक्रिमलौहिसरूप सादृश्याङ्क्रातिः । अलिभ्रमरः। सोपिशुकोपि । भ्रांतिनिबंधनइतिभ्रांतिपयुक्तइ सर्थः । जीवनेति । जीवनंजलंप्राणसंयोगश्च । अथवाजीवंतेऽनेनेतिनीवनंधनम् । नम्राअधोमुखाविनीताश्च । उन्नताऊर्ध्वमुखाउद्धताश्च । घटीयंत्रमेकरज्जुसंबद्धघटमा लारूपम् । भाषायाराहाटइतिप्रसिद्धम् । कल्पितेति । घटीयंत्रसंबंधिनोज्येष्ठकनि ष्ठयोःकोट्योरप्रसिद्ध रितिभावः ॥ २३ ॥ २४ ॥ इसलंकारचंद्रिकायांस्मृतिभ्रांति संदेहप्रकरणम् ॥
शुद्धापन्हुतिरन्यस्यारोपार्योधर्मनिन्हवः ॥ नायं सुधाशुःकिंतर्हिव्योमगंगासरोरुहम् ॥ २५ ॥