SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः " मानत्वमित्येतावदुक्तौ ' विद्याविक्रमसौंदर्यतपसां निधिमागतम् ॥ पश्यंतिविबुधाः शूराः स्त्रियोवृद्धाश्वकौतुकात् ॥ ' इस त्रातिव्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम् । नचो ल्लिख्यमानप्रकारत्वमित्येवास्तु । उक्तोदाहरणे प्रकारस्य कस्याप्यनुल्लेखादेवानतिप्रसं गादिति वाच्यम् । एवमपि नृसत्वद्वाजिराजिम सरखुरपुटमोद्धतैर्धूलिजालैरालोका लोकभूमीधरमतुल निरालोकभावंप्रयाते || विश्रांतिकामयतेरजनिरितिधियाभूतलेस र्वलोकाः कोकाः क्रंतिशोकानल विकलतयाकिंचनंदत्युकाः ॥ ' इत्यत्र धूलिजालरूप स्यैकवस्तुनोऽनेकैर्लेककोको लूकैर्ग्रहीतृभिरे के नैवरजनीत्वेनप्रकारेणोल्लेखनाद तिव्या शेर्वारणायप्रकारेऽनैकत्रोपादानस्यावश्यकत्वात् । ' सिंजानैर्मंजिरीतिस्तनकलशयु चुंबितं चंचरीकैस्तत्रासोल्लासलीला किसलयमनसापाणयः कीरदृष्टाः॥ तल्लोपायालपं यः पिकनिनदधियाताडिताः काकलो कैरित्थं चोलेंद्रसिंहत्वदरिमृगदृशांनाप्यरण्यंशर ण्यम् ॥' इत्यनेकगतभ्रांतिपरंपरायामतिप्रसंगवारणार्थमेकस्येत्युक्तमितिसंक्षेपः । य थार्हमिति । स्त्रीभिःकामत्वोल्लेखेतासांरुचिरनुरागः प्रयोजकः । अर्थिभिः कल्पतरु त्वोल्लेखेतेषां लिप्साप्रयोजिका शत्रुभिर्यमत्वोल्ले खेतेषां भयंप्रयोजकमित्येवंयथायोग्यमि त्यर्थः । उदाहरणांतरमाह यथावेति । श्रीकृष्णस्यमथुराप्रवेशवर्णनं । शौरिः श्रीकृष्णोव द्धाभिर्जगत्रातिदृष्टइत्याद्यन्वयाः । सकैौतुकं सोत्कंठमितिदर्शन क्रियाविशेषणंसर्वत्र संबध्यते । श्लोकं व्याचष्टेयइति । तथामहाग्राह ग्रहणेन युवतिसमूह स्तरुणीसमूहैः । पूर्व मिति । उदाहृतइतिशेषः उल्लेखइयनुषज्यते । आरोप रूपक संकीर्णइतिपाठे आरोपख रूपंयद्रूपकं तत्संकीर्णइसर्थः । आरोपरूपके तिपाठस्तुस्पष्टर्थएव ॥ २१ ॥ २४ एकेन बहुधेल्ले खेप्यसौविषयभेदतः ॥ गुरुर्व चस्यर्जुनोयं की तौभीष्मः शरासने ॥ २२ ॥ ग्रहीतृभेदाभावेपिविषयभेदाद्बहुधा लेखनादसा बुल्लेखः । उदा हरणंश्लेषसंकीर्ण । वचोविषयेमहान्पटुरित्यादिवदृहस्पति रित्याद्यतरस्यापिक्रोडीकरणात् । शुद्धो यथा । अरुशंकुच योःकरांविलग्नेविपुलंचक्षुषिविस्तृतंनितंबे ॥ अधरेऽरुणमा विरस्तुचित्तेकरुणाशालिकपलिभागधेयं ॥ उल्लेखप्रभेदतरमाह । एकेनेति । व्याचष्टेग्रहीत्रिति । विषयभेदादित्यनंतर मेक स्थेतिशेषः । विषयपदमाश्रयसंबंधिनोरुपलक्षणं । अतएवलक्षणेग्रहीतृ विषयादीत्या दिपदेन तत्संग्रहः कृतः । तत्रविषयसप्तमीनिर्दिष्टोविषयइत्युच्यते । अधिकरणसप्तमीनि र्दिष्टस्त्वाश्रयः षष्ठ्चादिनिर्दिष्टःसंबंधीतिविवेकः । गुरुरित्यस्यार्थकथनंमहानिति । गु
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy