SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७४ कुवलयानंदः अत्युक्तिरिति लक्ष्यनिर्देशः। अद्भुतंचतदतथ्यंमिथ्यारूपीअकूपारा मुसद्राः। आहु रिति । स्वमतेतुतथ्यतातथ्यलाभ्यांभेदइतिभावः । अतथ्येअद्भुतस्यविशेषणस्यक त्यदर्शयति । अनयोरिसादि । एतत्पद्यंयोगेप्ययोगोऽसंबंधातिशयोक्तिरिसत्रमागु दाहृतं । असदुक्तितारतम्येनेति । अनयोरिसत्रासदुक्तिमात्रं । अल्पमिति पद्येवसं तासदुक्तिरितितारतम्येनेसर्थः । तथाचाद्भुतेतिविशेषणादसंतातथ्यरूपखलाभानाति शयोक्तावतिव्याप्तिरितिभावः । अतएवानयोरितिपद्यानंतरंदंडिनोक्तं'इतिसंभाव्य मेवैतद्विशेषाख्यानसंस्कृत' इति । एवं 'लोकातीतइवासर्थमध्यारोष्यविवक्षितः ॥ योर्थ स्तेनातितुष्यंतिविदग्धानेतरेयथा' इत्युक्ताअल्पनिर्मितमित्यायुदाहृसइदमत्युक्तिरित्यु क्तमितिच ॥ १६२ ॥ इसलंकारचंद्रिकायामत्युक्तिः ॥ निरुक्तियोगतोनाम्नामन्यार्थत्वप्रकल्पनं ॥ ईदृ शैश्चरितैर्जानेसत्यंदोषाकरोभवान् ॥ १६३ ॥ यथावा॥पुराकवीनांगणनाप्रसंगेकनिष्ठिकाधिष्ठितकालिदासा॥ अद्यापितत्तुल्यकवेरशावादनामिकासार्थवतीबभूव ॥ १६३ ॥ निरुक्तिरितिलक्ष्यं । योगवशानाम्नामर्थविशेषाभिधायिनामांतरोपवर्णनमिति लक्षणं । इदृशैरिति । चंद्रप्रतिविरहिण्याउक्तिः । इदृशैर्जनसंतापनरूपैदोषायारा त्रेक दोषाणामाकरश्च । पुरेति । कनिष्ठिकांगुलिविशेषः । अधिष्ठितःकालिदा सोयस्यांसाअंगुलिविशेषरूपा । अर्थवतीनविद्यतेकविनामयस्यांसेत्यन्वर्थनामवती ॥ ॥ १६३ ॥ इत्यलंकारचंद्रिकायांनिरुक्तिः प्रतिषेधःप्रसिद्धस्यनिषेधस्यानुकीर्तनम् ॥ नयू तमेतत्कितवक्रीडनंनिशितैःशरैः ॥ १६४ ॥ निर्मातोनिषेधःस्वतोनुपयुक्तत्वादतिरंगीकरोति । तेन चारुतान्वितोयंप्रतिषेधनामालंकारः । उदाहरणंयुद्धरंगेप्रत्य वतिष्ठमानशाकुनिकंप्रतिविदग्धवचनं । तत्रयुद्धस्याक्षयूत त्वाभावोनितिएवकीय॑मानस्तत्रैवतवप्रागल्भ्यनयुद्धेव्युत्प त्तिग्रहोस्तीत्युपहासंगर्भीकरोति । तचकितवेत्यनेनाविष्कतं। यथावा ॥ नविषेणनशस्त्रेणनाग्निनानचमृत्युना॥ अप्रतीका रपारुष्याःस्त्रीभिरेवस्त्रियःकताः॥अत्रवीणांविषादिनिमित्तत्वा भावःप्रसिद्धएवकीय॑मानस्तासांविषायतिशायिकौयमिति ।
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy