________________
चंद्रिकासमतः तिप्रसंगाभावात् । अस्तिहि इंदुरिंदुरिवे'त्यनन्धयेउपमानत्वमुपमेयत्वंचस्वाश्रयेदुनि रूपितं नतुरशनोपमायामुपमेयोपमायांवेतिसंक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह। व
य॑मानमपीति। नान्वेतीति । नसंबध्यतइत्यर्थः। साधर्म्यस्यभेदघटितत्वादितिभावः। नन्वेवंसत्यसंबद्धमलापत्वापत्तिरियतआह । अनन्वयिनोपीति । बाधितस्यापसि र्थः । अर्थस्यसाधर्म्यस्य अभिधानमाहार्यारोपरूपतयाप्रतिपादनं सहशांतरव्यवच्छे देनसदृशांतरव्यावृत्तिबोधद्वारेण । एतदेवविशदयति इंदुरित्यादिना । इत्थंचसदृशां तरव्यात्तिसूचनद्वाराऽनुपमत्वद्योतनरूपप्रयोजनवत्त्वादापाततोरुद्ररोदनार्थवादवत् द्वारमात्रतयासादृश्यप्रतिपादनेपिनासंबद्धप्रलापतापत्तिरितिभावः। उदाहरणांतरमाह यथावेति । गगनाकारंगगनसदृशं । इवेसतःपाक्युद्धमिसध्याहार्यम् । उदाहरणांत रप्रदर्शनेबीजमाह पूर्वोदाहरणेति । वैपुल्यादेरियादिपदाद्गांभीर्यदारुणत्वयोःसंग्रहः ॥ १०॥ इत्यनन्वयप्रकरणम् ॥
पर्यायेणद्वयोस्तच्चेदुपमेयोपमानता ॥ धर्मों
र्थइवपूर्णश्रीरर्थोधर्मइवत्वयि ॥ ११ ॥ द्वयोःपर्यायेणोपमानोपमेयत्वकल्पनंतृतीयसदृशव्यवच्छेदा र्थम् । धर्मार्थयो कस्यचित्केनचित्सादृश्येवर्णितेतस्याप्यन्ये नसादृश्यमर्थसिद्धमपिमुखतोवर्ण्यमानंतृतीयसदृशब्यवच्छे दंफलति । यथावा॥ खमिवजलंजलमिवरखंहंसइवचंद्रश्चंद्रह वहंसः॥कुमुदाकारास्तारास्ताराकाराणिकुमुदानि॥ पूर्वत्रपू र्णश्रीरितिधर्मउपात्तःइहनिर्मलत्वादिधर्मोनोपात्तइतिभेदः। उदाहरणहयेपिप्रकृतयोरेवोपमानोपमेयत्वकल्पनं । राज्ञिध र्मार्थसमृद्धेशरदिगगनसलिलादिनैर्मल्यस्यचवर्णनीयत्वाता . प्रकताप्रलतयोरप्येषासंभवति । यथा ॥ गिरिवगजराजोयं गजराजइवोच्चकैर्विभातिगिरिः॥ निर्झरइवमदधारामधारे वास्यनिर्झरःस्रवति ॥ ११॥
अथोपमेयोपमालक्षयति । पर्यायेणेति । अयोगपद्येनेत्यर्थः।वाक्यभेदेनेतियावत्। तत् उपमानोपमेयत्वं विवक्ष्यतइतिशेषोत्रापिबोध्यः। उपमेयोपमेतिलक्ष्यनिर्देशः। उपमे येनोपमेतिव्युत्पत्तेः । धर्मोथइवत्युदाहरणं । अर्थोधनं । पूर्णश्री पूर्णसमृद्धिः अत्रच धर्मार्थयोयोक्यिभेदेनोपमानत्वमुपमेयत्वंचवर्णितं । तत्राद्यवाक्येर्थस्योपमानत्वंधर्म