SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः मारणं । पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वंस्वाभाविकं इहतुश्रुतिप्रणयित्वरूपागंतुकगुणप्रयुक्तमितिभेदः ॥ ૧૦૮ उदितइति । कस्यचिद्राजकुमारस्य प्रतापवर्णनं । कुमाररूपेसूर्ये उदितेसतिकोः पृथिव्यावलयं मंडल मे वकुवलयं कुमुद मुल्लासंप्राप्नोति । क्षत्रंक्षत्रियकुलंनभाति । अथ चनक्षत्रंभातीतिचित्रं । तथापरेषां राजकुमाराणांपाणिकमलानि मुकुलीभवंति संकुचंति अंजलि बंधात्तदा कृती निभवतीत्यर्थः । अविवेकीति । विवेको विशेषदर्शनंविश्लेषश्च तच्छून्यं । परस्परंसंश्लिष्टत्वात् । कुचयुगंकर्तृजगत्रतुनाम | श्रुतिर्वेदः कर्णश्च । म णयःपरिचयः ॥ ८० ॥ कार्यात्कारणजन्मापिदृष्टाकाचिद्विभावना ॥ य शः पयोराशिरभूत्करकल्प तरोस्तव ॥ ८१ ॥ यथावा ॥ जातालताहिशैलेजातुल तायांनजायतेशैलः । सं प्रतितद्विपरीतं कनकलतायगिरिद्वयं जातम् ॥ ८१ ॥ यशइति । करएवदातृत्वात्कल्पतरुः । अत्रपयोधिजन्यात्कल्पतरोःकारणस्यपयो बेरुत्पत्तिःषष्ठीविभावना । जातेति । जातुकदाचित् । कनकलतेव कनकलताकामि नी । गिरिमिवस्तनद्वयं ॥ ८१ ॥ इसलंकार चंद्रिकार्यावि भावनामकरणम् ॥ कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ॥ हृ दिस्नेहक्षयोनाभूत्स्मरदीपेज्वलत्यपि ॥ ८२ ॥ यथावा ॥ अनुरागवतीसंध्यादिवसस्तत्पुरःसरः ॥ अहोंदेव गतिश्वित्रातथापिनसमागमः ॥ ८२ ॥ विशेषोक्तिलक्षयति । कार्याजनिरिति । पुष्कले सहकारिसंपन्नेकारणेसति प्रसिद्ध कारणसमूहसतीतियावत् कार्यस्याजनिरनुत्पत्तिर्विशेषोक्तिः । विशेषस्यानुत्पत्ति निमित्तस्योत्तरवगतिर्यत्रेतिव्युत्पत्तेः । अनुरागेति । अनुरागोरक्तिमारतिश्च । पुरःसरोग्रवर्तीआज्ञाकरश्च । पूर्वोदाहरणेऽनुक्तनिमित्ताइह दैवगतिवैचित्र्यस्यनिमित्त स्योपादानादुक्तनिमित्तेतिभेदः ॥ ८२ ॥ इतिविशेषोक्तिप्रकरणम् ॥ असंभवोर्थनिष्पत्तेरसंभाव्यत्ववर्णनं ॥ को वेदगोप शिशुकः शैलमुत्पाटयेदिति ॥ ८३ ॥ यथावा ॥ अयं वारामेकोनिलयइतिरत्नाकरइतिश्रितोस्माभि
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy