SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ निरूपणम्! सव्याख्यालङ्कारसर्वस्वोपेतम् । अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टमेकं मनो निर्दिष्टम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते ॥ वाक ार्थगतत्वन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रालवस्तपणा ॥ २५ ॥ मा वानवार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यानाडाला । तर मी मस्यबाधुपादाने सकृन्निर्दशा उपमा । वस्तुप्रतिवस्तुभावनासकृन्निर्देशेऽपि सैव । इबाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते । असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा, वस्तुशब्दस्य वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात् पर्यायान्तरेण पृथङ् निर्देशः । द्वितीयप्रकाराश्रछायान्तरेणेति । उत्तरोत्तरगुणावहत्वेन । प्रस्तावान्तर इति । शृङ्खलान्यायालङ्कारप्रस्तावे ॥ वाक्यार्थगतत्वेनेत्यादि । सैव उपमैव । असकृनिर्देशे त्विति । इवाद्यनुपादाने चेति शेषः । अत्र चौपम्यस्य गम्यत्व इत्येतदनुवृत्तेरिवादेरनुपादानम् ! शुद्धेत्यनेन 'तस्यापि बिम्बप्रतिबिम्बकतया निर्देश' इति दृष्टान्ते वक्ष्यमाणत्वादत्र तद्रहितं सामान्यं गृह्यत इत्याह । प्रतिवाक्यामिति । उपमानवाक्ये उपमेयवाक्ये च साधारणधर्मस्य निर्देशात् । काव्यसमयादिति । "नैकं पदं द्विः प्रयोज्यं प्रायेणे"ति वचनात् कथितपदस्य दुष्टताभिधानाच । प्रथगोपात्तस्यापि पर्यायत्वात् तदपे. क्षया द्वितीयपदस्य पयोयान्तरत्वम् । द्वितीयति । बिम्बप्रतिबिम्बाश्रयेण । १. 'समानध', २. 'शे से' क. ख. 'त्यादि । उक. पाठः, . ३. 'म्बत' ख. पाठ:. ४.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy