SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ न सम्भवतीति तयोरेकः सूत्रस्य कर्ता, अन्यो वृत्तरित्यवश्यमङ्गीकर्तव्यम् । तत्र यः सूत्रकारः स 'गुर्वलकारसूत्राणाम्' इत्युक्तवृत्तिपाठानुसारेण वृत्तिकारस्य गुरुभवन् रुय्यक एव भवितुमर्हति; रुय्यकं हि मधुकः श्रीकण्ठचरितस्य पञ्चविंशे सर्गे गुरुमात्मन आह "तं श्रीरुय्यकमालोक्य स प्रियं गुरुमग्रहीत् । सौहार्दप्रश्रयरसस्रोतस्सम्भेदमजनम् ॥” (२५. ३०) इति । *अलङ्कारसर्वस्वकारोऽयं क्रैस्ताब्दीयद्वादशशतकपूर्वार्धस्थितः साहित्यमीमांसा-नाटकमीमांसादिबहुग्रन्थकर्ता व्यक्तिविवेककारशिक्षकश्चेति व्यक्तिविवेकोपोद्धातेऽवोचाम । ___ इदम् अलङ्कारसर्वस्वम् अर्थालङ्कारव्युत्पादने काव्यप्रकाशाद् गुणवत्तरं क्वचित् कचित् तस्य शिक्षकं चेति विदुरेव कोविदाः । एतेन सह यवत्र संश्लेषितं व्याख्यानं, तदेतस्य प्रौढतायाः सर्वाकारानुरूपं जयरथव्याख्यानाद् बहुगुणं च । व्याख्यानस्य प्रणेता तत्रभवान् समुद्रबन्धः काञ्चीपुरावधिकदेशविजयिनः कोळम्बाधिपतेर्वश्चिमण्डलमहाराजपूर्वपुरुषस्य १२६५ तमस्ताब्दजीविनः सयामधीरापरनामधेयस्य श्रीरविवर्ममहीपालस्य सभाया आमरणमासीत् ; अयं प्राकृतरूपावतारकर्तुः सिंहराजस्य पिता सम्भाव्यते इत्यादि प्रद्युम्नाभ्युदयस्य (अनन्तशयनसंस्कृतग्रन्थावल्यष्टमाङ्कस्य) उपोद्धाते प्रपञ्चितमस्माभिः । एतत्पुस्तकसंशोधनाधारभूता आदर्शग्रन्थास्तावदेतेक. अलङ्कारसर्वस्वं राजकीयग्रन्थशालीयं, चतुश्शतवर्षवृद्धदेश्यम् । तथा तथा तथा। कैलासपुरगोविन्दपिषारोटिसम्बन्धि तथा । तथा * अयमिदानी मखुको बोद्धव्यः, यो व्यक्तिविवेकोपोद्धाते रुय्यका कथितः ।
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy