SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यमकं जनयन्ति । एवमाद्यन्तान्यर्धार्धानि परिवृत्त्याद्यन्तं नाम कुर्वन्ति । तदुभययोगे समकालं काश्चीयमकं जनयन्ति । तथाशब्दः समुच्चये ॥ तत्रोदाहरणत्रयं क्रमेणाह सन्तोऽवत बत प्राणानिमानिह निहन्ति नः। सदाजनो जनोऽयं हि बोद्धं सदसदक्षमः ॥ ४५ ॥ सन्त इति । कश्चिदाह-हे सन्तः शिष्टाः, नोऽस्माकं प्राणानवत रक्षत। हि यस्मादयं जनो लोक इहात्रेमान्प्राणानिहन्ति हिनस्ति । बतेति खेदे । कीदृशो जनः । सदाजनः सतां क्षेप्ता । तथा सञ्चासच युक्तायुक्तं बोढुं ज्ञातुमक्षमोऽसमर्थः । इति मध्यम् ॥ दीना दूनविषादीना शरापादितभीशरा । सेना तेन परासे ना रणे पुंजीवितेरणे ॥ १६ ॥ दीना इति । कश्चित्कस्यापि कथयति-हे नः पुरुष, तेन केनापि वीरेण रणे समरे सेना चमूः परासे क्षिप्ता । कीदृशे रणे । पुंजीवितस्येरणे क्षेप्तरि । सेना कीदृशी । दीना निष्पौरुषा । तथा दूनः परितप्तो विषादी विषण्ण इनः खामी यस्याः सा तथाभूता । तथा शरैर्बाणैरापादिता भीर्भयं शरो हिंसा च यस्याः सा तथा । इत्याद्यन्तम् ॥ या मानीतानीतायामा लोकाधीरा धीरालोका । सेनासन्नासन्ना सेना सारं हत्वाह त्वा सारम् ॥ १७ ॥ येति । कश्चिद्दतः खसेनासंदेशं राज्ञः कथयति-सा त्वदीया सेना पृतना, आरं रिपुसमूहम्, हत्वा विनाश्य, आह ब्रवीति । त्वा भवन्तम् । किं ब्रवीति । सारं प्रधानं वस्तु। शत्रवो जिता इति निवेदयतीत्यर्थः। तस्यैव सारत्वादिति । कीदृशी। या मानिभिर्मनखिभिरिताधिष्ठिता। तथा आनीतः संपादितः परबलखीकारेणायामो विस्तारो यस्याः सा तथाभूता । लोकानामाधीर्मनःपीडा ईरयति सा लोकाधीरा । तथा धीरो निर्भय आलोकः प्रेक्षणं यस्याः सा तथाभूता । सेना सदण्डनायका, असन्ना सोत्साहा, आसन्ना निकटा । इति काश्चीयमकम् । पादसमुद्गकभेदवदन्तादिकादियमकभेदवच्छेहापि सर्व एव भेदा द्रष्टव्या इति ॥ ___ 'पादं द्विधा त्रिधा वा विभज्य' (३।२०) इत्युक्तम्, तत्र द्विधा विभक्के यमकान्या. ख्यायेदानी त्रिधा विभक्तस्याह पादस्त्रिधा विभक्तः सकलस्तस्यादिमध्यपर्यन्ताः। तेष्वपरत्रावृत्त्या दश दश यमकानि जनयन्ति ॥ १८॥ पाद इति । यस्य पादस्य त्रिधा भागः संभवति स त्रिधा खण्डितस्ततश्च तस्यादिमध्यान्तभागा अपरत्र पादान्तरे तेष्वेव प्रथमद्वितीयतृतीयभागेषु यथाक्रमं यमकिता दश दश यमकानि पूर्ववज्जनयन्ति । एवं त्रिंशद्यमकानि भवन्ति ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy