________________
३ अध्यायः]
काम्यालकारः। - एतदिति । समस्तपादातियमकोदाहरगैरेव पूर्वोक्रेतदुदाहरणानां दिक्प्रदर्शनं कृतमितीह विंशतिभेदं यमकं नोदाहृतमिति । यद्यपि चोभयत्राप्यत्रैकादशोऽपि भेदः संभवति । यथा यादृशानि प्रथमश्लोक आद्यन्तानि चार्धानि कृतानि तादृशान्येव तानि लोकान्तरे क्रियन्त इति कृत्वा तथापि महाकवीनां न क्वचिदेवंविधं लक्ष्यं दृश्यत इति दशैव भेदा उक्ताः ॥ इदानीमन्यत्र देश आवृत्त्या तानाह
प्रथमतृतीयान्त्याधं तदनन्तरभागयोः परावृत्ते । . अन्तादिकमिति यमकं व्यस्तसमस्ते त्रिधा कुरुतः ॥ २३ ॥
प्रथमेति । प्रथमपादान्त्यार्धे द्वितीयपादाद्यर्थे तृतीयपादान्त्याधं च चतुर्थपादाद्यर्धे परावृत्तं प्रत्येकं युगपञ्चेत्यन्तादिकं नाम त्रिविधं यमकमन्ताद्योर्यमकनाद्भवतीति ॥ तत्रोदाहरणानि
नारीणामलसं नाभि लसन्नाभि कदम्बकम् ।
परमास्त्रमनङ्गस्य कस्य नो रमयेन्मनः ॥ २४ ॥ नारीणामिति । नारीणां कदम्बकं स्त्रैणं कस्य मनश्चित्तं नो रमयेत्प्रीणयेत् । कीटशम् । अलसं मन्थरगमनम् । तथा नाभि अबलात्वात्सभयम् । तथा लसन्ती मनोज्ञा नाभिर्यस्य तत्तथा । तथा परमास्त्रं प्रकृष्टायुधमनङ्गस्य ॥ : द्वितीयोदाहरणमाह
पश्यन्ति पथिकाः कामशिखिधूमशिखामिव ।
इमां पद्मालयालीनां लयालीनां महावलीम् ॥ २५॥ पश्यन्तीति । पद्मान्यालयो येषां ते च तेऽलयश्च भ्रमराश्च तेषां महावली दीर्घश्रेणी. मिमां पथिकाः पान्थाः पश्यन्ति । कीदृशीम् । लयेनान्योन्यश्लेषेणालीनां संबद्धाम् । कामशिखिधूमशिखामिव स्मरानलधूमलेखामिव । इति व्यस्तोदाहरणे ॥ - समस्तोदाहरणमाह
पुष्यन्विलासं नारीणां सन्नारीणां कुलक्षयम् ।
आ कल्पं वसुधासार सुधासार जगज्जय ॥ २६॥ . पुष्यन्निति । हे वसुधासार भूप्रधान नृप, आ कल्पं युगान्तं यावज्जगद्भुवनं जय । कीदृश । सुधासार अमृतवेगवर्ष । किं कुर्वन् । पुष्यन्पुष्टिं नयन् । कम् । विलासम् । कासाम् । नारीणाम् । तथा सन्नानामवसादं गतानामरीणां रिपूणां कुलक्षयमन्वायान्तं पुष्यन् । अन्तर्भावितकारितार्थोऽत्र पुषिः सकर्मकः ॥ .
भेदान्तराण्याह... द्वैतीयमन्यमध परिवृत्तमनन्तरे भवेन्मध्यम् ।
! मध्यसमस्तान्तादिकयोगादपि जायते वंशः ॥ २७॥