SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०२ इति वा पाठ: । अत्र पूर्णचन्द्रमण्डलस्य सुवृत्तमुक्ताफलजालचित्रितत्वं विशेषणमेव संभावितमिति ॥ एवं वाक्योपमां षड्विधामभिधायेदानीं समासोपमामाहसामान्यपदेन समं यत्र समस्येत तूपमानपदम् । अन्तर्भूतेवार्था सात्र समासोपमा प्रथमा ॥ १७ ॥ काव्यमाला । सामान्येति । उपमानपदं चन्द्रकमलादिकं सामान्यपदेन सुन्दरशब्दादिना यत्र समस्येत सा समासोपमासु मध्ये प्रथमा । तुर्विशेषे । विशेषस्तु वाक्योपमातः समासकृत एव । यद्युपमा कथमिवादिपदं न श्रूयत इत्याह- अन्तर्भूत इवार्थ औपम्यं यस्याः सा तथोक्ता ॥ उदाहरणम् - मुखमिन्दुसुन्दरमिदं बिसकिसलयकोमले भुजालतिके । जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम् ॥ १८ ॥ मुखमिति । अत्रेन्दुरिव सुन्दरमित्यादि विग्रहः ॥ प्रकारान्तरमाह - पदमिदमन्यपदार्थे समस्यतेऽथोपमेयवचनेन । यस्यां तु सा द्वितीया सर्वसमासेति संपूर्णा ॥ १९ ॥ पदमिति । इदं पूर्वोक्तं सामान्योपमानसमासपदमथानन्तरमुपमेयवचनेनान्यपदार्थे यत्र समस्यते सा सर्वपदसमासात्संपूर्णा समासोपमा द्वितीया ॥ उदाहरणम्- शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भा गर्भाभिरामोरूः ॥ २० ॥ शरदिति । अत्र शरदिन्दुशब्दसुन्दर शब्दयोः पूर्ववत्समासं कृत्वा ततो मुखेनोपमेयेन सह नायिकायामन्यपदार्थे समासः ॥ भूयः प्रकारान्तरमाह उपमानपदेन समं यत्र समस्येत चोपमेयपदम् । अन्यपदार्थे सोदितसामान्येवाभिधेयान्या ॥ २१ ॥ उपमानेति । उपमानपदेन सह यत्रोपमेयपदमन्यपदार्थेन सह समस्यते सान्या समासोपमा । चः पुनरर्थे भिन्नक्रमः । सा पुनः समासेनोक्तौ सामान्यमिवार्थश्च यस्यां सा तथोक्ता ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy