________________
४३१
શ્રી ઉતરાધ્યયન સૂત્ર સાથ–બીજો ભાગ અંતર્મુહૂર્તનું થાય છે–એમ જાણવું. આ નારકી એના १-ध-२४-२५श-सस्थाननी अपेक्षा सरी-३
हो छ. (१६० थी ११८-१५६८ थी १६०७) पंचिंदिअतिरिक्खाउ, दुविहा ते विआहिआ । समुच्छिमतिरिक्खा य, गन्भवतिआ तहा ॥१७॥ दुविहावि ते भवेतिविहा, जलयरा थलयरा तहा। खहयरा य बोधव्वा, तेसिं भेए सुणेह मे ॥१७॥ मच्छा य कच्छमा य, गाहा य मगरा तहा । मुंसुमारा य बोधव्या, पंचहा जलयराहिआ ॥१७२॥ लोएगदेसे ते सव्वे, न सम्बत्थ विआहिआ । एत्तो कालविभागं तु, तेसिं वोच्छं चउबिहं ॥१७३॥ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआवि अ ॥१७४॥ एगा य पुनकोडी उ, उक्कोसेण विआहिआ । आउठिई जलयराणं, अंतोमुहुचं जण्णिा ॥१७॥ पुवकोडिपुहु तु, उक्कोसेण विआहिआ । कायठिई जलयरणं, अंगोमुहु जहन्नयं ॥१७६॥ अणंतकालमुक्कोसं, अंतोमुहु जहन्नगं । विजमि सए काए, जलयराणं तु अंतरं ॥१७७॥
॥ अष्टभिःकुलकम् ।। पञ्चेन्द्रियतिर्यश्चश्व, द्वि वेधास्ते व्याख्याताः संमूछिमतियंञ्चश्व, गर्भव्युत्क्रान्तिकास्तथा ॥१७०॥