________________
શ્રી છાવવિભક્તિ-અધ્યયન-૩૬
.४२८ कुक्कुडे सिंगिरीडी अ, नंदावत्ते अविच्छिए । डोले भिगिरीडी अ, विरिकी अच्छिवेधए ॥१४७।। ओच्छले माहए अच्छिरोडए,विचित्ते चित्तपत्तए। ओहिंजलिआ जलकारि अ, नीआ तंबगावि अ ॥१४८॥ इइ चउरिदिआ, अणेगहा एवमायो । लोगस्स एगदेसंमि, ते सव्वे परिकित्तिआ ॥१४९॥ संवई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइ पडुच्च्च साईआ, सपज्जवसिावि अ ॥१५०।।
छच्चेव य मासाऊ, उक्कोसेग विभाहिआ । • चउरिदिअाउठिई, अंग्रोमुहुत्तं जहणिआ ॥१५१॥ संखेज्जकालमुक्कोसं, गोमुहुत्तं जहन्नगं । चारिदियकायठिई, तं कायं तु अमुचओ ॥१५२॥ अणंतकालमुक्कोसं, अंतोमुहुचे जहन्नगं । चउरिदिआण जीवाणं, अंतरेअं विआहिअं ॥१५३॥ एरसिं वण्णओ चेव, गंधओ रसफासो । संठाणदेसओ वावि, विहाणाई सहस्ससो ॥१५४॥
॥ दशभिः कुलकम् ।। चतुरिन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः । पर्याप्ताऽपर्याप्तास्तेषां, भेदान् शृणुत मे ॥१४५॥ अन्धिकाः पौत्तिकाश्चैव, मक्षिका मशकास्तथा . । भ्रमरः कीटपतङ्गश्च, ढिकुणः कुंकुणस्तथा ॥१४॥