SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७४ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ तहेव हिंसं अलिअं चोज्ज अब्बंभसेवणं । इच्छाकामं च लोभं च, संजो परिवज्जए ॥३॥ तथैव हिंसामलीकं, चौर्यमब्रह्मसेवनम् । इच्छाकामं च लोभं च, संयतः परिवर्जयेत् ॥३॥ અર્થ–તેવી જ રીતે હિંસાને, જૂઠને, ચેરીને અબ્રહ્મ સેવનને, ઈચ્છારૂપ કામ અર્થાત્ અપ્રાપ્ય વસ્તુની વાંછા રૂપ કામને અને પ્રાપ્તવસ્તુવિષયક આસક્તિ રૂપ લેભ-પરિગ્રહને भुनि छ। हे ! (3-१४२०) मनोहर चित्तघर, मल्लधृवेण वासि । सकवार्ड पंडरुल्लोअं, मणसावि न पत्थए ॥४॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्काराई निवारेउं, कामराग विवइढणे सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो । पइरिक्के परकडे वा, वासं तत्थामिरोअर ॥६॥ फासुअंमि अणाबाहे, इत्थीहिं अभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ न सयं गिहाई कुविज्जा, नेव अन्नेहि कारवे ।। गिहकम्मसमारम्भे, भूआणं दिस्सए वहो ॥८॥ तसाणं थावराणं च, सुहुमाणं बायराण य । तम्हा गिहकम्मसमारम्भ, संजओ परिवज्जए ॥९॥ ॥षभिःकुलकम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy