________________
૩૧૪
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -મીજો ભાગ
जिह्वया रसं ग्रहणं बदन्ति,
तं द्वेषहेतुममनोज्ञमाहुः
रसस्य जिह्व ग्रहणं वदन्ति,
तं रागहेतुं तु मनोज्ञमाहुः ।
समश्च यः तेषु सः वीतरागः ॥ ६१ ॥ ॥
जिह्वया रसं प्रहणं वदन्ति ।
रागस्य हेतुं समनोज्ञमाहुः,
रसेषु यः गृद्धिमुपैति
तीव्रामकालिकं प्राप्नोति सः विनाशम् । रागातुरः बडिशविभिन्नकायः,
चित्रैः
मत्स्यो यथा आमिषभोगगृद्धः ॥ ६३ ॥
यश्चापि द्वेषं समुपैति तीव्र,
तस्मिन् क्षणे स तूपैति दुःखम् । दुर्दान्तद्वेषेण स्वकेन जन्तुः,
द्वेषस्य हेतुममनोज्ञमाहुः ||६२ ||
एकान्तरक्तः रुचिरे रसे,
न किञ्चित् रसमपराध्यति तस्य ॥ ६४ ॥
अतादृशे सः करोति प्रद्वेषम् ।
दुःखस्य सम्पीडामुपैति बालः,
न लिप्यते तेन मुनिः विरागः ॥ ६५ ॥
रसानुगाशानुगतश्च जीवः,
चराचरान् हिनस्ति अनेकरूपान् । : तान् परितापयति बालः,
पीडयति आत्मार्थ गुरुः क्लिष्टः ॥ ६६ ॥ ॥
रसानुपातेन परिग्रहेण,
उत्पादने रक्षणसन्नियोगे ।
व्यये वियोगे च क्व सुखं तस्य,
सम्भोगकाले चातृप्तिलाभे ॥ ६७ ॥