SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ૩૧૪ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -મીજો ભાગ जिह्वया रसं ग्रहणं बदन्ति, तं द्वेषहेतुममनोज्ञमाहुः रसस्य जिह्व ग्रहणं वदन्ति, तं रागहेतुं तु मनोज्ञमाहुः । समश्च यः तेषु सः वीतरागः ॥ ६१ ॥ ॥ जिह्वया रसं प्रहणं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, रसेषु यः गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति सः विनाशम् । रागातुरः बडिशविभिन्नकायः, चित्रैः मत्स्यो यथा आमिषभोगगृद्धः ॥ ६३ ॥ यश्चापि द्वेषं समुपैति तीव्र, तस्मिन् क्षणे स तूपैति दुःखम् । दुर्दान्तद्वेषेण स्वकेन जन्तुः, द्वेषस्य हेतुममनोज्ञमाहुः ||६२ || एकान्तरक्तः रुचिरे रसे, न किञ्चित् रसमपराध्यति तस्य ॥ ६४ ॥ अतादृशे सः करोति प्रद्वेषम् । दुःखस्य सम्पीडामुपैति बालः, न लिप्यते तेन मुनिः विरागः ॥ ६५ ॥ रसानुगाशानुगतश्च जीवः, चराचरान् हिनस्ति अनेकरूपान् । : तान् परितापयति बालः, पीडयति आत्मार्थ गुरुः क्लिष्टः ॥ ६६ ॥ ॥ रसानुपातेन परिग्रहेण, उत्पादने रक्षणसन्नियोगे । व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले चातृप्तिलाभे ॥ ६७ ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy