SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ શ્રી પ્રમાદ્રસ્થાનાધ્યયન-૩૨ ૩૦૫ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययतो, सद्दे अतित्तो दुहिओ अणिस्सो ॥४४॥ सद्दाणुरवस्स नरस्स एवं कत्तो मुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेस दुक्खं, निव्वतई जस्स करण दुक्खं ॥ ४५ ॥ एमेव संमि गओ पओसं, उवेश दुक्खोहपरंपराओ । पट्टचित्तो अचिणाइकम्मं, जं से पुणो होइ दुहं विवागे ॥ ४६ ॥ सददे विरत्तो मणुओ विसे गो, एरण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संता, जलेण वा पुक्खरिणोपलासं ॥४७॥ ॥ सप्तभिःकुलकम् ॥ २० शब्दानुपातेन परिग्रहेण, उत्पादने व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले शब्दे अतृप्तेश्च परहे च, अतुष्टिदोषेण दुःखी परस्य, सक्तोपसक्तो न उपैति तुष्टिम् । तृष्णाभिभूतस्य अदत्तहरस्य. मायामोषं वर्द्धते लोभदोषान्. रक्षणसन्नियोगे । लोभाविळ आदत्ते अदत्तम् ||४२ || चातृप्तिलाभे ॥४१॥ मोषस्य पश्चात् च पुरतश्च. शब्दे अतृप्तस्य परिग्रहे च । तत्रापि दुःखान्न विमुच्यते सः ||४३|| एवमदत्तानि समाददत् प्रयोगकाले च दुःखी दुरन्तः । " शब्दे अतृप्तो दुःखितोऽनिश्रः ॥ ४४ ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy