________________
શ્રી પ્રમાદસ્થાના
યન–૩૨
૨૯૫
અમનેાહર વિષયા છે, તેમાં ઇન્દ્રિયે પ્રવર્તાવવા દ્વેષભાવવાળું પણ મન કરે ! અર્થાત્ રાગ--દ્વેષના અભાવ રૂપ સમાધિની छच्छावाणो श्रभणु-तपस्वी मने ! (१८२१ - १२३८थी १२४१ ) चक्रस रूवं गहणं वयंति, तं रागहेउं तु मणुष्णमाहु | तं दो सहेउं अमणुण्णमाहु, समो उ जो तेसु स वीरागो ॥ २२ ॥ ख्वस्स चक्खुं गहणं वयति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्सहेउं अमणुण्णमाहु ||२३|| रूवे जो गिद्धिमुवेइ तिव्वं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मच्चुं ॥ २४ ॥ जे जावि दोसं समुवेइतिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुaदोसेण सपण जंतू, न किंचि रूवं अवरझई से ||२५|| ॥ चतुर्भिःकलापकम् ॥
चक्षुषो रूपं ग्रहणं वदन्ति,
तद्द्वेषहेतुममनोज्ञमाहुः,
रूपस्य चक्षुर्ग्रहणं वदन्ति,
तद्रागहेतु तु मनोज्ञमाहुः ।
समस्तु यस्तेषु स वीतरागः ॥ २२॥
चक्षुषो रूपं ग्रहणं वदन्ति ।
रागस्य हेतु समनोज्ञमाहुः,
द्वेषस्य हेतुममनोज्ञमाहुः ||२३||
रूपेषु यो गृद्धिमुपैति
तीव्रामकालिकं प्राप्नोति स विनाशम् । रागारः स यथैव पतङ्गः,
आलोकलोलः समुपैति मृत्युम् ॥२४॥