________________
૨૯૦
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ रसा पकामं न निसेविअव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति, दुमं जहा सादुफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसम उवेइ । एविदिअग्गोवि पगामभोइणो,न बंभयारिस्स हिआय कस्सइ॥११॥ विवित्तसेज्जासणतिआणं ओमासणाणं दमिइदिआणं । न रागसत्तू धरिसेइ चित्तं, पाइओ वाहिरिवोसहेहिं ॥१२॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थीनिळयस्स मज्झे, न बंभयारिस्त खमो निवासो ॥१३॥
॥ चतुर्भिःकलापकम् ॥ रसा प्रकामं न निषेवितव्या, प्रायो रमा दृप्तिकरा नराणाम् । हप्तं च कामाः समभिद्रवन्ति, द्रुमं यथा स्वादुफलमिव पक्षी ॥१०॥ यथा दवाग्निः प्रचुरेन्धने वने, समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनो, न ब्रह्मचारिणो हिताय
कस्यचित् ॥११॥ विविक्तशय्यासनयंत्रितानामवमाशनानां दमितेन्द्रियाणाम् । न रागशत्रुर्धर्षयति चित्तं, पराजितो व्याधिरिवौषधैः ॥१२॥ यथा बिडालावसथस्य मूले, न मूलकानां वसतिः प्रशस्ता । एवमेव स्त्रीनिलयस्य मध्ये, न ब्रह्मचारिणः क्षमो निवासः ॥१३॥
॥ चतुर्भिकलापकम् ॥ અર્થ-દૂધ વગેરે વિગઈઓ રૂપ રસે અત્યંત વાપરવા નહિ, કેમ કે બધા રસે નર-નારીઓને ધાતુઓને ઉદ્દરેક કરનારા છે. દસ મનુષ્યને કામે-વિષયે ઘેરે છે-વળગે છે. જેમ સ્વાદુ ફળવાળા વૃક્ષને પંખીઓ આક્રમણ કરે છે, તેમ ધાતુઓની