________________
શ્રી કેશિગૌતમીયાધ્યયન-૨૩
केसिमेवं बुवाणं तु, गोयमो इणमब्बवी | विन्नाणेण समागम्म, धम्मसाहणमिच्छिअं ॥ ३१ ॥ पच्चयत्थं च लोगस्स, नाणाविहविकप्पणं । जत्तत्थं गहणत्थं च लोगे लिंग ओयणं ॥ ३२ ॥ अह भवे पइन्ना उ, मुक्ख सन्भूयसाहणा । नाणं च दंसणं चेव, चरितं चैव निच्छए ॥३३॥ ॥ षभिःकुलकम् ॥
साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ||२८||
सान्तराणि । महामुनिना ॥२९॥
अचेलकश्च यो धर्मः, योऽयं देशितो वर्द्धमानेन, पार्श्वेन च एककार्यप्रपन्नानां, विशेषे किं नु कारणम् ? । लिंगे द्विविधे मेधाविन् ! कथं विप्रत्ययो न ते ||३०|| केशिमेवं ब्रुवन्तं तु गौतमः इदमब्रवीत् । विज्ञानेन समागम्य, धर्मसाधनमीप्सितम् ||३१|| प्रत्ययार्थं च लोकस्य नानाविधविकल्पनम् । यात्रार्थं ग्रहणार्थं च लोके लिङ्गत्रयोजनम् ||३२|| अथ भवेत् प्रतिज्ञा तु मोक्षसद्भूत साधनानि । ज्ञानं च दर्शनं चैव, चारित्रं चैत्र निश्चये ||३३||
,
૧૦૧
॥ षभिःकुलकम् ||
અર્થ-ડે ગૌતમ! તમારૂ જ્ઞાન શ્રેષ્ઠ છે અને તેનાથી તમે અમારા શિષ્યેના સ’શય દૂર કર્યાં. વળી જે બીજો સ‘શય છે તેને પણ તમે દૂર કરે ! તે એ કે-મહા યશસ્વી શ્રી વમાન