SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ શ્રી કેશિગોતમીયાધ્યયન-૨૩ अह ते तत्थ सीसाणं, विन्नाय पवियकयं । समागमे कयमई, उमओ केसिगोयमा ॥१४॥ गोयमो पडिरूवन्न, सीससंघसमाउले । जिलं कुलमविक्खंतो, तिंदुयं वणमागओ ॥५॥ केसीकुमारसमणे, गोयमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जई ॥१६॥ पलालं फासुयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स निसिज्जाए, खिप्पं संपणामए ॥१७॥ ॥ चतुर्भिःकलापकम् ॥ अथ तौ तत्र शिष्याणां, विज्ञाय प्रवितर्कितम् । समागमे कृतमती, उभौ केशिगौतमौ ॥१४॥ गौतमः प्रतिरूपज्ञः, शिष्यसंघसमाकुलः । ज्येष्ठ कुलमपेक्षमाणस्तिन्दुकं वनमागतः ॥१५॥ केशीकुमारश्रमणः, गौतमं दृष्ट्वाऽऽगतम् । प्रतिरूपां प्रतिपत्ति, सम्यक् संप्रतिपद्यते ॥१६॥ पलालं प्रासुकं तत्र, पञ्चमानि कृशतृणानि च । गौतमस्य निषद्याय, क्षिप्रं तु सम्प्रगामयति ॥१७॥ ॥ चतुर्भिःकलापकम् ॥ અર્થ–આ પ્રમાણે પરસ્પર શિષ્યની ચિન્તા પ્રગટ થતાં શ્રી કેશી અને શ્રી ગૌતમસ્વામીએ શું કર્યું? તેનું વર્ણન કરે છે કે-શ્રાવસ્તીના ઉદ્યાનમાં રહેલા શિષ્યને આ વિચાર જાણી બંને યૂથપતિઓ સમાગમ-મિલનમાં બુદ્ધિવાળા
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy