SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ૨૬ શ્રી ઉત્તરાધ્યયનસૂત્ર સાથે न संतसे न वारेज्जा, मणपि न पओसए । उवेह न हणे पाणे, भुंजंते मंससोणियं ॥ ११ ॥ न संत्रसेत् न वारयेत्, मनोऽपि न प्रदूषयेत् । उपेक्षेत न हन्यात प्राणिनः, भुञ्जानान् मांसशोणितम् ॥११॥ अर्थ-मुनि, डांस वि. थी उद्वेग न पामे, डांस वि.ने ન હટાવે, મનને દુષ્ટ ન કરે, મધ્યસ્થ ભાવથી જુએ. तेथी ४ मांस-सोडीने मनाश लवाने न हो. ११-५८. परिजुनेहिं वत्थेद्दि, होक्खामि त्ति अचेलए । अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥१२॥ परिजीर्णैर्वस्त्रैः, भविष्यामि इति अचेलकः । अथवा सचेलको भविष्यामि, इति भिक्षुः न चिन्तयेत् ॥ १२ ॥ અ-જીનાં વસ્ત્રોથી અલ્પ દિન રહેનાર હાઇ, હું અચેલક થઇશ, એવા વિચાર ન કરે. અથવા જીણુ વસ્રવાળે મને જોઈ, કાઈ એક શ્રાવક સુંદર વઓ આપશે. એટલે હું सयेाः थशि, येवो विचार न ४२. १२-१०. एगया अचेलओ होइ, सचेले आवि एगया । एअं धम्महिअं नच्चा, नाणी नो परिदेवए || १३ || एकदा अचेलको भवति, सचेलश्चापि एकदा । एतद् धर्महितं ज्ञात्वा, ज्ञानी नो परिदेवेत ॥१३॥ અથ-એક વખતે-જિનકલ્પાદિ અવસ્થામાં સથા વજ્રના અભાવથી કે જીનાં વસ્ત્રથી અચેલક થાય છે. એક
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy