________________
શ્રી બહુશ્રુતપૂજાધ્યયન-૧૧
૧૩૯
ક્ષમાવાળા, અને (૮) સત્ય વચનમાં આસક્ત- આ આઠે गुणवाणी शिक्षाशीस अडेवाय छे. (४ + 4, 3२५ +330) अह चउदसहि ठाणेहिं, वट्टमाणो उ संजए । अविणीए वुच्चइ सो उ, निव्वाणं च न गच्छा ||६|| अभिक्खण कोही भवइ, पबंधं च पकुव्वइ । मित्तिज्जमाणो वमइ, सुअं लभ्रूण मज्जइ ॥७॥ अवि पावपरिक्खेवी, अवि मित्तेसु सुप्पियस्सावि मित्तस्स, रहे भासइ पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे | असंविभागी अवियत्ते, अविणीएत्ति वुच्चइ ॥९॥ ॥ चतुर्भिःकलापकम् ॥
कुप्पइ | पावगं ॥८॥
अथ चतुर्दशसु स्थानेषु, वर्तमानस्तु संयतः । अविनीत उच्यते स तु निर्वाणं च न गच्छति ||६|| अभीक्ष्णं क्रोधी भवति, प्रबन्धं च प्रकरोति । मित्रायमाणो वमति, श्रतं लब्ध्वा माद्यति
11611
अपि पापपरिक्षेपी, अपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य, रहसि भाषते पापकम् ॥८॥ प्रतिज्ञावादी दुहिलः, स्तब्धः लुब्धः अनिग्रहः । असंविभागि अप्रीतिकः अविनीत इत्युच्यते ॥९॥ - चतुर्भिः कलापकम् ॥
અ—હવે પછી કહેવાતા ચૌઢ સ્થાનામાં વતતા મુનિ અવિનીત કહેવાય છે અને તે અવિનીત મુનિ