SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ શ્રી બહુશ્રુતપૂજાધ્યયન-૧૧ ૧૩૯ ક્ષમાવાળા, અને (૮) સત્ય વચનમાં આસક્ત- આ આઠે गुणवाणी शिक्षाशीस अडेवाय छे. (४ + 4, 3२५ +330) अह चउदसहि ठाणेहिं, वट्टमाणो उ संजए । अविणीए वुच्चइ सो उ, निव्वाणं च न गच्छा ||६|| अभिक्खण कोही भवइ, पबंधं च पकुव्वइ । मित्तिज्जमाणो वमइ, सुअं लभ्रूण मज्जइ ॥७॥ अवि पावपरिक्खेवी, अवि मित्तेसु सुप्पियस्सावि मित्तस्स, रहे भासइ पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे | असंविभागी अवियत्ते, अविणीएत्ति वुच्चइ ॥९॥ ॥ चतुर्भिःकलापकम् ॥ कुप्पइ | पावगं ॥८॥ अथ चतुर्दशसु स्थानेषु, वर्तमानस्तु संयतः । अविनीत उच्यते स तु निर्वाणं च न गच्छति ||६|| अभीक्ष्णं क्रोधी भवति, प्रबन्धं च प्रकरोति । मित्रायमाणो वमति, श्रतं लब्ध्वा माद्यति 11611 अपि पापपरिक्षेपी, अपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य, रहसि भाषते पापकम् ॥८॥ प्रतिज्ञावादी दुहिलः, स्तब्धः लुब्धः अनिग्रहः । असंविभागि अप्रीतिकः अविनीत इत्युच्यते ॥९॥ - चतुर्भिः कलापकम् ॥ અ—હવે પછી કહેવાતા ચૌઢ સ્થાનામાં વતતા મુનિ અવિનીત કહેવાય છે અને તે અવિનીત મુનિ
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy