SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયનસૂત્ર સા ૧૨૪ तेउकाय महगओ, उक्कोसं कालं संखाईअं, समयं वाक्कायमइगओ, उक्कोसं कालं संखाइअं समयं गोयम ! मा पमायए ॥८॥ - चतुर्भिःकलापकम् ॥ जीवो उ संवसे । जीवो उ संवसे । गोयम मा पमायए ॥७॥ ! पृथिवीकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादयेः ॥५॥ अपकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । मा प्रमादयेः ॥६॥ कालं संख्यातीत, समयं गौतम ! तेजस्काय मतिगतः, उत्कर्षतो जीवस्तु संबसेत् । कालं संख्यातितं, समयं गौतम ! मा प्रमादयेः ॥७॥ वायुकायमतिगतः, उत्कर्षतो जीवन्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादयेः ॥८॥ - चतुर्भिःकलापकम् ॥ अर्थ–पृथ्वीठाय, अध्याय, अग्निभय तेभन वायुકાયમાં ગયેલ જીવ, ઉત્કર્ષ થી અસંખ્યાત ઉત્સર્પિણી અવસર્પિણીરૂપ કાલ પર્યંત રહે છે. આ ચારની આટલી ઉત્કૃષ્ટિ સ્વકાર્યસ્થિતિ છે. માટે હે ગૌતમ ! એક સમયના पशु प्रभाव ४२शो नहीं. (५ थी ८, २८-३ थी २८-६) वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणतं दुरंतं, समयं गोयम ! मा पमायए ॥९॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy