SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ (७) (अ) अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं उड्ढवाएसु० (सूत्र० सू० ५); (आ) तदएकायशरीरं वातयोनिकत्वादप्कायस्य चायुनोपादानकारणभूतेन. (सूत्र०टी०पृ० ३५८) (८) सामीजीवादत्तं तित्थयरदत्तं तहेव य गुरूहिं । एवमदत्तं चउहा पण्णत्तं वीयरागेहिं ॥ (साधुअतिचार). (९) सुनिश्चिंत नः परतंत्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तसंपदः। तवैव ताः पूवोमहार्णवोत्थिता, जगत्प्रमाणं जिन वाक्यविपुषः ॥ (सिद्धसेन० द्वात्रि० १ श्लो० ३०). (९) (आ) भुंजामो कमढगादिसु मिगादि णवि पासे अहव तुसिणीए । (नि० उ ०१ भा० ३२२) 'संजमहे' ति, जइ केइ लुद्धगादी पुच्छंति-कतो एत्थ भगवं दिट्ठा मिगादी ? 'आदि' सद्दातो सुअराती, ताहे दिट्टेसुवि वत्तब्वं-ण वि 'पासे'त्ति ण दिटुत्ति वुत्तं भवति, अहवा तुसिगीओ अच्छति, भणति वा ण सुगेमित्ति, एवं संजमहेउं मुसावातो। चू०)(१०) (आ) भिक्खुगमादि० एस समत्तो लोओ सक्को यऽभिधारते छत्तं ॥ (नि० उ १०९ भा० ३२३ ). 'सेहो'त्ति, सेहो पवजाभिमुहो आगतो पम्वतितो बा, तं च सण्णायगा से पुच्छंति, तत्थ जाणंता वि भणंति 'ण जाणामो ण वा दिट्ठो'त्ति, सेहस्स वा अणहियासस्स लोए कजमागे बहुए वा अच्छमाणे एवं वत्तव्वं 'एस सम्मत्तो लोओ' 'थोवं अच्छत्ति'। (चू०) (११) धम्मो चउविहो दाणसीलतवविविहभावणामइओ। सावय ! जिणेहि भणिओ तियसिन्दनरिन्दनमिपहिं ॥ दाणं च होइ तिविहं नाणाऽभयधम्मुवग्गहकरं च। जं तत्थ नाणदाणं तमहं वोच्छं समालेण (समराइञ्चकहा तइओ भवो). (पृ० २१६) वेमाणिएसु कप्पोवगेसु नियमेण तस्त उववाओ। नियमा सिज्झइ उक्कोसरण सो सत्तमंमि भवे॥ (पयन्ना गा० ७२.)
SR No.023496
Book TitleSthahang Sutra Part 01 and 02
Original Sutra AuthorN/A
AuthorAnandsagarsuri
PublisherKailash Kanchan Bhavsagar Shraman Seva Trust
Publication Year
Total Pages902
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_sthanang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy