________________
तए णं सुदंसणे सेट्ठी अम्मापियरं' 8 एवं वयासी । " किण्णं अहं अम्मयाओ !79 समणं भगवं महावीरं इहमागयं इह पत्तं इह समोसढं इह गए चेव वंदिस्सामि ?। 80 तं गच्छामि णं अहं अम्मयाओ ! 5 तुम्भेहिं अब्भणुण्णाए समाणे भगवं महावीरं वंदए।"
तए णं सुदंसणं सेटिं81 अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं [४] [जाव] परवेत्तए ताहे एवं वयासी। " अहासुहं देवाणुप्पिया ! मा पडिबंधं
करेह ।" 10 तए णं स सुदंसणे अम्मापिइहिं अब्भणु
ण्णाए समाणे पहाए सुद्धप्पा वेसाइं [जाव] सरीरे 3 सयाओ गिहाओ पडिणिक्खमइ । पडिणिक्खमित्ता पायविहारचारेणं रायगिहं नगरं . मज्झंमज्झेणं
निग्गच्छइ । निग्गमित्ता जक्खस्स जक्खाययणस्स 15 अद्रसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे
भगवं महावीरे तेणेव पहारेत्थ64 गमणाए । तए णं से मोग्गरपाणी जक्खे सुदसणं समणोवासयं अदसा
78 A अम्मापितरो; others as in the text. 79 A अम्मतातो later अम्मतायो BC अम्मयातो both the times D अम्मयातो, अम्मयाओ;printed E huctuates as others do; E wrongly puts gå; BCD अहं; A none. 80 A वंदिस्सामो obviously wrong; all others वंदिस्सामि. 81 A सेठ्ठी BCDE सेटिं 82 ADE अम्मापितीहिं BC अम्हापितीहिं 83 A सुद्धवत्थसरोरे BCDE as in the text. 84 ABCD पाहारेत्य, E so also when it occures later.