________________
[ पृष्ट० १९. ]
( १ )
6
९५
6
vise यावत्करणात् जराज
,
ज्जरियदेहं आउरं झुसियं ' बुभुक्षितमित्यर्थः ' पिवासियं दुबलं " इति द्रष्टव्यमिति । 6 महइमहालयाओत्ति महातिमहतः इष्टकाराशेः सकाशात् । [ पृष्ट० २१. ]
(८) बहुकम्म णिज्जरत्यं साहिज्जे दिण्णेत्ति प्रतीतमिति । (१५) 'ठिइभेषणं' ति आयुःक्षयेण भयाव्यवसानोपक्रमेणेत्यर्थः ।
[ पृष्ट० २२. ]
(२-३) 'तं नायमेयं अरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता - जिनेन 'सुयमेयं' स्मृतं पूर्वकाले ज्ञातं सत् कथनावासरे स्मृतं भविष्यति विज्ञातं विशेषतः सोमिलेनवमभिप्रायेण कृतमेतदित्येवमिति शिष्टं - कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । (८) 'सपक्खि सपडिदिसिं ति समक्षं-समानपार्श्वतया सप्रतिदिक-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपाश्र्वौ भवतः, एवं विदिशावपीति । (२०-२२) ' एवं खलु जंबू ! समणेण भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमट्टे पण्णत्तेत्तिबेमी' ति निगमनम् । एवमन्यानि पञ्चाध्ययनानि, एवमेते त्रयोदशमिस्तृतीयो वर्गों निगमनीयः । [ पृष्ट० २४. ]
चतुर्थे वर्गे दशाध्ययनानि ।